________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२२३]
दीप
भियुण्य २-सम्बन्धमुपगत्य प्रतिस्पर्ध वा अभिभवन्ति-न्यकुर्वन्तीति, शेष सुगमम् । उक्तविपर्ययसूत्र माग्वत् , किन्तु | हितम्-अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखम्-आनन्दस्तृषितस्य शीतलजलपान इब क्षमम्-उचितं तथाविधव्याधिच्याघातकौषधपानमिव निःश्रेयस-निश्चितं श्रेयः-प्रशस्य भावतः पञ्चनमस्कारकरणमिव अनुगामिकम्-अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह
एगमेगा ण पुढवी तिहिं वलएहिं सवओ समता संपरिक्खित्ता, तं०-धणोदधिवलएणं घणवातवलएणं तणुलायवलतेणं
(सू० २२४) गेरइया णं उकोसेणं तिसमतितेणं विग्गहेणं उववज्जति, पगिदियवजं जाव वेमाणियाणं (सू० २२५) al 'एगमेगे'त्यादि, एकैका पृथ्वी रक्षप्रभादिका सर्चत:, किमुक्तं भवति -समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः 'सम्प-18
रिक्षिसा' वेष्टिता आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र धनः-स्त्यानो हिमशिलावत् उदधिः-जलनिचयः स चासौ स चेति घनोदधिः स एव वलयमिव वलयं-कटक घनोदधिवलयं तेन, एवमितरे अपि, नवरं घनश्चासौ वातश्च तथाविधपरिणामोपेतो धनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथा:-नवि अ फुसंति | अलोगं चउरॉपि दिसासु सब्बपुढवीओ। संगहिया वलएहिं विक्खंभ तेसि वोच्छामि ॥१॥छच्चेव १ अपंचम २
नैव च प्रशंति असो वतयणपि विधु सर्वाः पृथ्व्यः संगृहीता बलयैर्विष्कम शेषां पक्ष्ये ॥ १॥ पद् पैपाईपचमानि ॥
अनुक्रम [२३७]
wwwjangalraya
~363~