________________
आगम
(०३)
प्रत
सूचांक
[२२३]
टीप
अनुक्रम [२३७]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक [४].
मूलं [ २२३]
स्थान [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थाना
सूत्रवृत्तिः
॥ १७६ ॥
-
जीवनका जाव अभिभवइ ३ । ततो ठाणा वषसियरस हिताते जाव आणुगामितचाते भवंति, वं० से णं मुंडे भविता अगारातो अणगारियं पव्वतिते णिग्गंये पावयणे निस्संकिते किंखिते जाव नो कल्लुससमावन्ने जिम्थं पावयणं सद्दहति पत्तियति रोतेति से परिस्सहे अभिजुंजिय २ अभिभवति, मो तं परिस्सहा अभिजुंजिय २ अभिभवंति १, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महत्वएहिं निस्सकिए णिकखिए जाव परिस्सहे अभिजुजिय २ अभिभवइ, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति २, से णं मुंडे भवित्ता अगाराओ अणगारियं पब्बइए छहिं जीवनिकाहिं णिस्संकिते जाव परिस्सहे अमिजुंजिय २ अभिभवति, नो तं परिस्सहा अमिजुंजिन २ अभिभ वंति ३ ( सू० २२३)
'तओ ठाणे'त्यादि, त्रीणि स्थानानि - प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य - अनिश्चयवतोऽपराक्रमवतो वाऽहिताय-अपथ्यायासुखाय - दुःखाय अक्षमाय- असङ्गतत्वाय अनिःश्रेयसाय - अमोक्षायाननुगामिकत्वाय-अशुभानुव न्धाय भवन्ति, 'से णं'ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो- देशतः सर्वतो वा संशयवान्, कातिस्तथैव मतान्तरस्यापि साधुखेन मन्ता विश्चिकित्सितः फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो द्वैधीभावमापन्नः - एवमिदं न चैवमितिमतिकः कलुषसमापन्नो नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं प्रथमं वा वचनमिति प्रवचनम् - आगमो दीर्घत्वं प्राकृतत्वात् न श्रद्धत्ते सामान्यतो न प्रत्येति न प्रीतिविषयी करोति नो रोचयति न चिकीर्षाविषयीकरोति 'तमिति य एवंभूतस्तं प्रब्रजिताभासं परिसह्यन्त इति परीषदाः - क्षुदादयः अ
Education intemational
For Personal & Pre Use Only
~362~
३ स्थानकाध्ययने
उद्देशः ४ शङ्कित
रत्वाद्यहि
तादिक
स्वाय सू० २२३
॥ १७६ ॥
www.january.or