________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२२२]
दीप अनुक्रम [२३६]
गोयमा, से केण्डेणं भंते ! एवं वुच्चइ ?, गोयमा! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस परि-18 णमइ २ काउलेसेसु नेरइएसु उवक्जई"त्ति, एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादिविभागो नेय इति । पण्डितमरणे सक्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु सकिश्यमानता विशुग्य|मानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणं वस्तुतो द्विविधमेव, सक्तिश्यमानलेश्यानिषेधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सङ्क्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरिति । मरणमनन्तरमुक्तं, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितुमाह
ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अण्णाणुगामिवत्ताते भवंति, सं०-से णं मुंडे भविता अगारातो अणगारियं पव्वतिते णिगंथे पावयणे संकिते कखिते वितिगिच्छिते भेदसमावन्ने कलुससमावने निर्गथं पावयणं जो सरहति णो पत्तियति णो रोएति तं परिस्सहा अमिजुंजिय र अभिभवंति, णो से परिस्सहे अभिमुंजिय २ अभिभवद १, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहि महव्वएहि संकिते जाच कलुससमावने पंच महन्यताई नो सरहति जाच णो से परिस्महे अभिमुंजिय २ अभिभवति, से गं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छदि
गौतमैन, अब केनार्थेन भदन्तवमुच्यते गौतम! लेश्यास्थानेषु संक्लिश्यमानेषु विशुन्यमानेषु चा कापोतलैश्यां परिणमते परिणम्य च कापोतलेश्येषु मानेरपिकेधूत्पद्यते.
wwwwjangalray
~361~