________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२२२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाइसूत्रवृत्तिः
सूत्रांक
॥ १७५॥
[२२२]
दीप अनुक्रम [२३६]
वर्णा लेश्या पीतवर्णेत्यर्थः पालेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् । 'तओं' इत्याद्यभिलापेन शेषसूत्राण्यध्येया-4 स्थाननीति, तत्र दुर्गति-नरकतिर्यमूपां गमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिः-मनुष्यदेवगतिरूपा, सरिकष्टाः सङ्- काध्ययने क्लेशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञाः अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतः, अप्रशस्ता:- उद्देशः ४ अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षाः स्पर्शतः आद्याः, द्वितीयास्तु स्निग्धोष्णाः सर्शत एवेति । अनन्तरं लेश्या उक्ता, लेश्यामरणे अधुना तद्विशेपितमरणनिरूपणायाह-'तिविहें' इत्यादि सूत्रचतुष्टयं, बाल:-अज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवे
सू०२२१कविकलत्वात् स बाला-असंयतस्तस्य मरणं बालमरणम् , एवमितरे, केवल-पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफ-1 २२२ लेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो-बुद्धतत्त्वः संयत इत्यर्थः, तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः-संयतासंयत इति, स्थिता-अवस्थिता अविशुध्यन्त्यसनिकश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यः, सक्लिष्टा-सतिश्यमाना सकेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवा:-पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुया वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथम कृष्णादिलेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिपूत्पद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येपू. पद्यते तदा द्वितीयं, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतलेश्येषूपद्यते तदा तृतीयम्, उक्तं चान्त्यायसंवादि भगवत्याम् यदुत-से णूणं भंते ! कण्हलेसे नीललेसे जाव मुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ, हंता,
का॥१७५॥ १ अथ नून भदन्त ! कृष्णलेइयो नीललेश्यो गावमलेश्यो भूत्या कापोतलेपयेषु नरषिकेषत्पयते
456
~360~