________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२२१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२२१]
दीप अनुक्रम [२३५]
ततो लेसाओ दुब्भिगंधाओ पं० २०-कण्हलेसा णीललेसा काउलेसा १, तओ लेसाओ सुम्भिगंधातोपं० २०-तेऊ० पम्ह० सुकलेसा २ एवं दोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिहाओ ५ असंकिलिट्ठाओ ६ अमणुआओ ७ मणुनाओ ८ अविमुद्धाओ ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्याओ १२ सीतलुक्खाओ १३ णिवहाओ १४ (सू० २२१)तिविहे मरणे पं० सं०-बालमरणे पंडियमरणे बालपंडियमरणे, बालमरणे तिविहे पं० सं०-ठितलेसे संकिलिटुलेसे पजवजातलेसे, पंडियमरणे तिबिहे पं००-ठितलेसे असंकिलिट्रलेसे पजवजातलेसे
३, बालपंडितमरणे तिविधे पं० २०-ठितलेस्से असंकिलिट्ठलेसे अपज्जवजातलेसे ४ (सू० २२२) 'तओं'इत्यादि सुगम, नवरं 'दुन्भिगंधाओ'त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धत्वं च तासां पुद्गलात्मकत्वात् , पुद्गलानां च गन्धादीनां अवश्यंभावादिति, आह च-"जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । एत्तोवि अणंतगुणो लेसाणं अप्पसत्याणं ॥१॥" इति, नामानुसारी चासां वर्णः, कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः, 'सुम्भिगंधाओं त्ति सुरभिगन्धयः, आह घ-"जह सुरभिकुसुमगंधो गंधो वासाण पिस्समाणाणं । एसोवि अणंतगुणो पसत्थलेसाण तिण्हपि ॥१॥" इति, तेजो-वह्निस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थः, तेजोलेश्यति, पद्मगर्भ
१ यथा गोशवस्य गन्धो श्वशवस्याहिशचस्प वा गन्धः इतोऽप्यनन्तगुणोऽप्रशस्तानां श्यानां गन्धः ॥1॥ यथा सुरभिकुसुमगन्धो गन्धो वासानां मापिष्यमाणानां । इतोऽप्यनन्तगुणः प्रशस्तानां लिसणामपि लेश्यानाम् ॥१॥
~359~