________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
प्रत
सूत्रांक
[२२०]
॥१७४॥
दीप अनुक्रम [२३४]
या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा अजाणू या तु संशयवतः सा विचिकित्सेति, 'परियावजण'त्ति पर्यापदनं पर्यापत्तिरासेवेतियावत् , साऽप्येवमेवेति । 'जाणु'त्ति ज्ञः, स च ज्ञानात् स्यादित्युक्तं, ज्ञानं चातीन्द्रियार्थेषुकाध्ययने प्रायः शास्त्रादिति शास्त्रभेदेन तझेदानाह-तिविहे अंते'इत्यादि, अमनमधिगमनमन्तः-परिच्छेदः, तत्र लोको-लो-13 उद्देशः४ कशास्त्रं तत्कृतत्वात् तदध्येयत्वाचार्थशास्त्रादिः तस्मादन्तो-निर्णयस्तस्य वा परमरहस्य पर्यन्तो वेति लोकान्तः, एव- सू०२१८मितरावपि, नवरं वेदा ऋगादयः ४ समया जैनादिसिद्धान्ता इति । अनन्तरं समयान्त उक्तः, समयश्च जिनकेवल्य- २१९ इच्छब्दवाच्यैरुतः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह-'तओ जिणे'त्यादि, सुगमा, नवर| अवधिरागद्वेषमोहान् जयन्तीति जिनाः-सर्वज्ञाः, उक्तं च-"रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ । अस्त्रीशस्त्रा
जिनाद्याः क्षमालत्वादहनेवानुमीयते ॥१॥” इति, तथा जिना इव ये वर्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञान
सू०२२० प्रधानो जिनोऽवधिजिनः एवमितरावपि, नवरमाथावुपचरितावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानिस्वमिति, केवलम्-एकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति से केवलिनः, उक्तं च-"कसिणं केवलकप्पं लोग जाणंति तह य पासंति । केवलचरित्तणाणी तम्हा ते केवली होति ॥१॥” इति, इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हेन्तः, अथवा नास्ति रहा-प्रच्छन्ने किञ्चिदपि येषां प्रत्यक्षज्ञानिवाते अरहसा, शेष प्राग्वत् । एते च सलेश्या अपि भवन्तीति लेश्याप्रकरणमाह
॥१७४॥ कृत्स्नं केवलकल्पं लोकं जानाति पश्यति च । केबलचारित्रज्ञानी तस्मात्स केपली भवति ॥१॥
~358~