________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२१७]
दीप अनुक्रम [२३१]
न्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्मत्वात् , सुगतिधारणाद्धि धर्म इति, उक्तं च-"नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो। तिण्हंपि समाओगे मोक्खो जिणसासणे भणिओ ॥१॥" इति, [ज्ञानं प्रकाशक शोधक तपः संयमस्तु गुप्तिकरः । त्रयाणामपि समायोगो मोक्षो जिनशासने भणितः॥१॥] णमिति वाक्यालङ्कारे । सुतपस्थि-| तमिति चारित्रमुक्तं, तञ्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह
तिविधा वावती पं० सं०-जाणू अजाणू वितिगिच्छा, एवमझोववज्जणा परियावजणा (सू० २१८) तिविधे अंते पं००लोगते यंते समयंते (सू०२१९) ततो जिणा पं० -ओहिणाणजिणे मणपजवणाणजिणे केवलणाणजिणे १, ततो फेवली पं० ०-ओहिनाणकेवली मणपजवनाणकेवली केवळनाणकेवली २, तो अरहा, पं० २०-ओहिनाणभरहा मणपजवनाणअरहा केवलनाणभरहा ३ (सू० २२०) 'तिचिहे'त्यादि, व्यावर्तनं व्यावृत्तिः, कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य-हिंसादेहेतुस्वरूपफलविदुषो ज्ञानपूर्विका व्यावृत्तिः, सा तदभेदात् जाणुत्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः-संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता । व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्त तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह-एवं'मित्यादि सूत्रे, 'एवं'मिति व्यावृत्तिरिव | त्रिधा 'अज्झोववज्जण'त्ति अध्युपपादनं कचिदिन्द्रियार्थे अध्युपपत्तिरभिष्वङ्ग इत्यर्थः तत्र जानतो विषयजन्यमन)
wwwwjanmalay
~357~