________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत
सूत्रांक
लसूत्रवृत्तिः
२१७]
'तओ गारवेत्यादि व्यक्तं, परं गुरोर्भावः कर्म वेति गौरव, तच्च द्वेधा-द्रव्यतो बज्रादेर्भावतोऽभिमानलोभलक्षणा- ३ स्थानशुभभाववत आत्मनः, तत्र भावगौरवं विधा, तत्र ऋड्या-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभि- लाकाध्ययने मानादिद्वारेण गौरवं ऋद्धिगौरवं, ऋद्धिप्रात्यभिमानाप्राप्तप्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः, एवमन्य- | उद्देशः४
वापि, नवरं रसो-रसनेन्द्रियाओं मधुरादिः सात-सुखमिति, अथवा ऋयादिषु गौरवमादर इति । अनन्तरं चारित्र- सू०२१५४ार्द्धिरुक्ता, चारित्रं च करणमिति त दानाह-'तिविहे इत्यादि, कृतिः करणमनुष्ठानं, तच धाम्मिकादिस्वामिभेदेन २१६त्रिविधं, तत्र धाम्मिकस्य-संयतस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः-असंयतस्तृतीयो देशसंयता, अथवा धर्मे २१७ भवं धर्मो वा प्रयोजनमस्येति धार्मिक, विपर्यस्तमितरत् , एवं तृतीयमपीति । धार्मिककरणमनन्तरमुक्तं, तच्च धर्म एवेति तनेदानाह-तिविहे'इत्यादि सष्टं, केवलं भगवता महावीरेणेत्येवं जगाद सुधर्मस्वामी जम्बूस्वामिनं प्रतीति, सुष्टु-कालविनयाचाराधनेनाधीतं-गुरुसकाशात् सूत्रतः पठितं स्वधीतं, तथा सुष्टु-विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातम्-अनुप्रेक्षित, श्रुतमिति गम्यं सुध्यातम्, अनुप्रेक्षणाऽभावे तत्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म उक्तः, तथा सुषु-इहलोकाद्याशंसारहितत्वेन तपस्थितं-तपस्यानुष्ठान, सुतपस्थितमिति च चारित्रधर्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति-'जया इत्यादि व्यक्तं, परं निर्दोषा-13 ध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थितं न भवतीति भावः, यदेतत्-स्वधीतादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः 'सेति स स्वाख्यातः-सुक्तः सम्यग्ज्ञानक्रियारूपत्वात् , तयोश्चैका
हकहकर
दीप अनुक्रम [२३१]
॥१७
~356~