________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
२१४]
दीप अनुक्रम [૨૨૮]
|बुइए, नो चेव णं संपत्तीए विउब्बिसु ३, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीये जाव आइने करेज"त्ति, परिचारणा-कामासेवा तदृद्धिः अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयतीत्येवमुक्तलक्षणेति २। सचित्ता-स्वशरीराममहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वस्खाभरणादिविषया मिश्रा-अलङ्कृतदेव्यादिरूपा । अतियानं-नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्मद्दादिलक्षणा निर्यान-नगरान्निर्गमः तत्र | ऋद्धिः-हस्तिकल्पनसामन्तपरिवारादिका बलं-चतुरज चाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाजनानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धि- सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५। ज्ञानद्धिर्विशिष्टश्रुतसम्पत् , दर्शनर्द्धि-प्रवचने निःशवितादित्वं प्रवचनप्रभावकशाखसम्पद्धा चारिबर्द्धिनिरतिचारता । सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति । इह च विकुर्वणादिजियोऽन्येषा-1 मपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोका इति । ऋद्धिसद्भावे च गौरवं भवतीति त दानाह
ततो गारवा पं० सं०-डीगारवे रसगारवे सातागारवे (सू० २१५) तिविधे करणे पं० सं०-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे (सू० २१६)तिविहे भगवता धम्मे पं००-मुअधिज्झिते सुज्झातिते सुतवस्सिते, जया मुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति,
से सुअधिज्जिाते सुजातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते (सू० २१७) १न चैव संपल्या व्यकार्षात् विकरोति विकरिष्यति । एवं शकोऽपि झौ केवलकापी जंबूद्वीपी द्वीपी आकीणों यावर तात् ।।
For
Pro
~355~