________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
२१४]
दीप अनुक्रम [૨૨૮]
श्रीस्थाना- 'तिविहा इड्डी इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य-इन्द्रादेद्धिः ऐश्वर्य देवर्द्धिरेवं राज्ञः-चक्रवर्त्यादेर्ग- ३ स्थान
8णिनो-गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः-समृद्धिः, द्वात्रिंशलक्षादिकं बाहुल्यं महत्त्वं रत्ना-18 काध्ययने वृत्तिः kilदिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वाविंशलक्षादिक सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम्- बत्तीस अड-1|| उद्देशः ४
18| देवराजवीसा पारस अह चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ १॥ पंचास चत्त छच्चेव सहस्सा ॥१७२ ॥ लंतसुक्कसहसारे । सयचउरो आणयपाणएसु तिन्नारणबुयए ॥२॥ एक्कारसुत्तर हेडिमेसु सत्तुत्तरं च मज्झिमए ।
गणिऋद्धिा ९ सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥३॥” इति, उपलक्षणं चैतत् भवननगराणामिति, वैक्रियकरणलक्षणा सू०२१४
ऋद्धिक्रियर्द्धिः, वैक्रियशरीरहिं जम्बूदीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान पूरयन्तीति, उक्तं च भगवत्याम्-"चमेरे ४ाणं भंते ! केमहिड्डिए जाव केवतियं च णं पभू विउवित्तए १, गोयमा ! चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवंद्र है वहहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा! पभू चमरे जाव तिरियमPा संखेजे दीवसमुदे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा ! चमरस्स ३ अयमेयारूवे विसयमेत्ते
द्वात्रिंशदष्टाविशतिद्वादशाट च चत्वारि शतसहस्राणि । आराब्रह्मलोकात् विमानसंख्यया भवेत् ॥ १॥ पंचायञ्चत्वारिंशत् षट् सहमाथि लान्तकशुकराहनारेषु दाबलारि शतान्यानतप्राणतयोखीण्यारणाश्युतयो। ॥२॥ अवतने एकादशाधिकं मध्यमे सप्तोत्तर शतं उपरिखने एक पातं अनुत्तरविमानानि पंचेच ॥ ३॥ १ चमरो भाभदन्त ! कीशो महर्दिको यावस्कियद्विवयितुं प्रभुः गीतम! चमरो यावत्समर्थः केवळकल्प ही पहुभिरखरकुमारनिकायः देवः देवीमिव आकीर्ण यावद
॥१७२॥ कर्नु, अथ ब गौतम! प्रभुषमरो बावत्तिर्वयसंख्येबद्वीपसमुहान बहुभिरमुरकुमारनिकायराशीन यावाकां. एष गौतम ! चमरस एतादृशखरूपः विषयमात्र उकः
~354~