________________
आगम
(०३)
प्रत
सूत्रांक
[२१३]
दीप
अनुक्रम [२२७]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२१३]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३] अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
रिति वक्तव्यं स्थात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली विह न व्याख्यातः, केवल| ज्ञानदर्शनलक्षणचक्षुर्द्वय कल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुप उपयोगाभावेनासत्कल्पतया तस्य चक्षुखयं न विद्यत इतिकृत्वेति द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति तं दिग्भेदेन विभजयन्नाह - 'तिविहे' इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपयोंसरूपतया समिति - सम्यकू न संशयतया तथा आ-मर्यादया गमनमभिसमागमो वस्तुपरिच्छेदः । इहैव ज्ञानभेदमाह - 'जया ण'मित्यादि, 'अइ| सेस'ति शेषाणि छद्मस्थज्ञानान्यतिक्रान्तमतिशेषं ज्ञानदर्शनं तच्च परमावधिरूपमिति संभाव्यते, केवलस्य न क्रमेणो|पयोगो येन तत्प्रथमतयेत्यादि सूत्रमनवद्यं स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्यां 'उहृति' ऊर्ध्व| लोकमभिसमेति-समवगच्छति जानाति ततस्तिर्यगिति तिर्यग्लोकं ततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवं च सामर्थ्यात् प्राप्तमधोलोको दुरभिगमः क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति | अनन्तरमभिसमागम उक्तः, स च ज्ञानं तचद्धिं रिहव वक्ष्यमाणत्वादिति ऋद्धिसाधर्म्यात् तद्भेदानाह
Education Intamational
तिविधा इट्टी पं० [सं० देविट्टी राइडी गणिट्टी १, देविट्टी तिविहा पं० तं० विमाणिट्टी बिगुब्वणिट्टी परिवारणिड्डी २, पं० तं० नो अतियाणिडी रन्नो निजसचित्ता अचित्ता भीसिता ५, गणिड़ी तिविहा सचित्ता अचित्ता मीसिया ७, (सू० २१४)
अहवा देविड्डी तिबिहा पं० तं० सचित्ता अचित्ता मीसिता ३, राइट्टी तिविधा जिड़ी रण्णो वलवाणकोसकोट्ठागारिडी ४, अहवा राविडी तिविहा पं० तं० पं० [सं० णाणिड़ी दंसणिट्टी चरित्तिड्डी, अह्वा गणिट्टी तिविहा पं० तं०
For Personal Private Only
~353~