________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
RA
प्रपत्र
सूत्रांक
२११]
%
दीप अनुक्रम [२२५]
श्रीस्थानातिविहे पोग्गलपडिधाते, पं० सं०-परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिह निजा लुक्सत्ताते या पविहणिजा
३ स्थानलोगते वा पडिहमिजा (सू० २११) तिविहे, चक्खू पं० तं—एगचक्खू विचक्यू तिचक्खू, छतमस्थे ण मणुस्से
काध्ययने एगचक्खू देवे विचक्र, सहारूचे समणे वा माहणे वा उप्पन्ननाणदसणधरे से णं तिचक्पत्ति वत्तव्यं सिता (सू० २१२) उद्देशः४ तिविधे अभिसमागमे पं००-उर्दू अई तिरिय, जया णं तहारूवस्स समणस्स वा माणस्स वा अतिसेसे नाण
श्रमणश्रादसणे समुपजति से गं तप्पढमताते उडुममिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे ण दुरभिगमे पन्नत्ते वकमनोसमणाउसो ! (सू० २१३)
रथाः 'तिविहे' इत्यादि, पुद्गलानाम्-अण्वादीनां प्रतिघातो-गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणु-लासू०२१० MIपुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत-गतेः प्रतिघातमापयेत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रति-12
२११ हन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूपणायाह'तिविहे'इत्यादि, प्रायः कण्ठयं, चक्षुः-लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव, चक्षुष्मा-जापू०२.
सू०२१२
२१३ & नित्यर्थः, स च त्रिविधः-चक्षुःसङ्ख्याभेदात्, तत्रैकं चक्षुरस्खेत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि
तत्र तिष्ठतीति छास्थः, स च यद्यप्यनुत्पन्नकेवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत्भुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया, देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं च-श्रुता-11॥१७१ ॥ वधिरूपं दर्शनं च-अवधिदर्शनरूपं यो धारयति-बहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभि
A5%
~352~