________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२१०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२१०]
दीप अनुक्रम [२२४]
स्सामि, फया णमहमेकल्लविहारपडिम उपसंपज्जिता गं विहरिस्सामि, कया पमहमपच्छिममारणंतितसंलेहणालसणासूसिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकखमाणे विहरिस्सामि, एवं स मणसा स पयसा स कायसा पागडेमाणे (पहारेमाणे) निग्गथे महानिजरे महापजवसाणे भवति । तिहिं ठाणेहिं समणोवासते महानिजरे महापजवसाणे भवति, तं०-कया णमहमप्पं वा बहुयं वा परिग्गहं परिचइस्सामि १ कया णं अहं मुंडे भवित्ता आगारातो अणगारितं पब्वइस्सामि २ कया णं अहं अपच्छिममारणंतियसलेहणालसणामसिते भत्तपाणपडियातिरसते पाओवगते कालं अणवकंखमाणे विद्दरिस्सामि ३, एवं स मणसा स वयसा स कायसा पागडेमाणे [जागरमाणे ] समणोवासते महानिजरे महापजबसाणे भवति (सू०२१०) 'तिहीं'त्यादि सुगम, नवरं महती निर्जरा-कर्मक्षपणा यस्य स तथा महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं-पर्यन्त समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, 'एवं समणस'त्ति एवमुक्तलक्षणं त्रयं, स इति-साधुः 'मणस'त्ति मनसा इस्वत्वं प्राकृतत्वात्, एवं स वयसत्ति वचसा स 'कायसत्ति कायेने| त्यर्थः, सकारागमः प्राकृतत्वादेव, विभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्-पर्यालोचयन कचित्तु | पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि श्रीणि निर्जेरादिकारणानीति दर्शयन्नाह-'तिही'त्यादि, कण्ठ्यं । अनन्तरं कर्मनिर्जरोक्का, सा च पुनलपरिणामविशेषरूपेतिपुद्गलपरिणामविशेषमभिधातुमाह
ARXARXA
~351~