________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
२०८]
दीप अनुक्रम રિરર
श्रीस्थाना
वो जाणइ पणीय केणेयं । किं वा चरणेणं तू दाणेण विणा उकिं हवा ॥१॥” इति, सूत्र-व्याख्येयमर्थः-तद्दा स्थानसूत्र- व्याख्यानं नियुक्त्यादिस्तदुभयं-द्वितयमिति तत्पत्यनीकता-"काया वया य ते चिय ते चेव पमाय अप्पमाया या
काध्ययने वृत्तिः मोक्खाहिगारियाणं जोइसजोणीहि किं कजं ॥१॥" इत्यादिदूषणोद्भावनमिति । उक्ता कल्पस्थितिर्गर्भजमनुजाना-18 उद्देशः४ दामेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह
मातापि॥१७०॥
ततो पितियंगा पं० सं०-अट्ठी अद्विमिंजा केसमंसुरोमनहे । तओ माउयंगा पं० त०-मंसे सोणिते मत्थुलिंगे अङ्गानि (सू०२०९)
सू० २०९ सूत्रद्वयं कण्ठ्यं, केवलं पितुः-जनकस्याङ्गानि-अवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतं १] अस्थिमिजा-अस्थिमध्यरसः २ केशाश्च-शिरोजाः श्मश्नु च-कूर्चः रोमाणि च-कक्षादिजातानि नखाश्च-प्रतीताः केशश्मश्रुरोमनखमित्येकमेव प्रायः समानत्वादिति । मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांसं प्रतीतं, शोणित-रक्त, मस्तुलिङ्ग-शेष मेदाफिफिसादि, कपालमध्यवर्ति भेजकमित्येके । पूर्वोक्कस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्ट-IGH निर्जराकारणान्यभिधातुमाह
तिहिं ठाणेहिं समणे णिग्गंथे महानिबरे महापज्जवसाणे भवति, तं-कया णं अई अप्पं वा बहुयं का सुर्य अहि जि
१वा जानाति केनेदं प्रणीतं ! । किंचा दानेन विना चारित्रेण भवति इति ॥1॥२काया प्रतानि च तान्येव प्रमादा अप्रमादाध त एन । मोक्षा- R ॥१७॥ विकारिणां ज्योतियोनिभिः किं कार्यम् ॥२॥
~350~