________________
आगम
(०३)
प्रत सूत्रांक
[२०३]
दीप
अनुक्रम [२१७]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०३] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३]
अवि फलति विलमगुणं साहणहीणा जहा विज्जा ॥ १ ॥” इति, अव्यवसितम् - अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिकं परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उक्तं च- "अंप्पेवि पारमाणिं अवराहे वयइ खामियं तं च । बहुसो उदीरयंतो अविओसियपाहुडो स खलु ॥ १ ॥” इति, 'पारमाणि' परमक्रोधसमुद्घातं व्रजतीति भावः, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊपरक्षिप्तबीजवदिति, आह च - "देविहो उ परिचाओ इह चोयण कलह १ देवयाछलणं २ । परलोगंमि अ अकलं खित्तंपि व ऊसरे वीयं ॥ १ ॥” इति एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानीं सम्यक्स्वस्याप्ययोग्यानाह—'तओ' इत्यादि कण्ठ्यं, किन्तु दुःखेन-कृच्छ्रेण संज्ञाप्यन्ते प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो - द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो-गुणदोषानभिज्ञः, व्युद्याहितः - कुप्रज्ञापकदृढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च “पुब्वं कुग्गाहिया केई, वाला पंडियमाणिणो । नेच्छंति कारणं सोउं, दीवजाए जहा गरे ॥ १ ॥” इति एतेषां स्वरूपं कल्पात् कथाकोशाच्चावसेयमिति । एतद्वि
१] फलतीच्छितं फलं विद्या विपुलमगुणं साधनहीना फलति यथा विद्या ॥ १ ॥ २ अल्पेऽपि अपराधे को विप्राभूतः सह ॥ १ ॥ ३ द्विविधस्तु परित्यागः इह चोदने कलहः देवतानं । परलोके चाफलं ऊपरे क्षेत्रे द्वाला: पंडितमानिनः । नेच्छन्ति कारणं श्रोतुं द्वीपजाता यथा नराः ॥ १ ॥ ( बुग्गाहियेति गाथावृत्तिः ).
Education intemational
For Personal & PrOnly
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~341~
व्रजति क्षामितं च बहु उदीरयति सोऽव्युबोजमिव ॥ १ ॥ ४ पूर्व कुमाहिताः केचि