________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
*
प्रत
सूत्रवात्तः
**
सूत्रांक
॥१६५॥
सू०२०३
[२०२]
*
*
दीप
सम्भोक्तुम्-उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुम्-आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति । कथञ्चित् संवासिता अपि वाचनाया अयोग्या:-न वाचनीया इति, तानाह
काध्ययने ततो अवायणिजा पं० सं०-भविणीए विगतीपडिवद्धे अविओसितपाहुडे, तओ कष्पति पातित्तते, तं०-विणीए अचि
उद्देशः४ गतीपडिबद्धे विउसियपाहुदे । तो दुसन्नप्पा पं०२०-दुढे मूढे बुग्गाहिते, तओ सुसन्नप्पा पं० सं०-अदुढे अमूढे
अचुग्गाहिते (सू. २०३) 'तओं इत्यादि सुगम, नवरं न वाचनीयाः-सूत्र न पाठनीयाः, अत एवार्थमष्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात्, तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्तम्-"इहरहवि ताव थम्भइ अविणीओ शालंभिओ किमु सुएणं ? । मा णहो नासिहिई खएव खारोवसेगो उ ॥१॥गोजूहस्स पडागा सयं पलायस्स वद्धह य वेगं ।
दोसोदए य समर्ण न होइ न नियाणतुलं च ॥२॥" निदानतुल्यमेव भवतीत्यर्थः, "विणेयाहीया विजा देइ फलं इह कापरे य लोयंमि । न फलंतऽविणयगहिया सस्साणिव तोयहीणाई॥३॥" इति, तथा विकृतिप्रतिबद्धो-गृतादिरसविशेषगृद्धः अनुपधानकारीति भावः, इहापि दोष एव, यदाह-"अतेवो न होइ जोगो न य फलए इच्छियं फलं विजा।। इतरथाऽपि तावत् सानाति अविनीतो मितः किं तेन मा नश्वनाशयिष्यति सते क्षारापसेकाविव ॥१॥गोयधस्स पताका खयं पलायमानसा बयति ।
॥१६५॥ & वेग दोषोदये च शमनं न भवति न च निदानतुल्यं ॥२॥ २ बिनयाधीता विधा इह परसिाब लोके ददाति फलं न फलन्यविनषाहीताः पास्मानीव तोयही-x कानाले ॥१॥ ३ अतपो न भवति योगो न च
56
अनुक्रम [२१६]]
*
*
wwwwjagalan
~340~