________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[२०२]
स्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीवः, यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो, यस्तु विपक्षेणावगूढो निमनितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्कोबो निमन्त्रितक्लीवश्चेति, चतुर्विघोऽप्ययं निरोधे नपुंसकतया परिणमतीति, पातिकक्कीचयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया प्रतपालनासहिष्णव इति न कल्पन्ते प्रवाजयितुं, प्रव्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं
च-"जिणवयणे पडिकुडं जो पब्बाबेइ लोभदोसेणं । चरणडिओ तबस्सी लोवेइ तमेव उ चरितं ॥१॥” इति, इह | टू त्रयोऽप्रवाज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह-"बाले बुद्धे नपुंसे य, जड्डे कीवे य|
वाहिए । तेणे रायावगारी य, उम्मत्ते य अदंसणे॥१॥दासे दुढे (य) मूढे (य), अणत्ते जुंगिए श्य। ओवद्धए य भयए, | सेहनिएफेडिया इय ॥२॥ गुन्विणी बालवच्छा य, पञ्चावे न कप्पई"त्ति, अदसणो-अन्धः अणत्तो-ऋणपीडितः |
जुगिओ-जात्यहीनः ओबद्धओ-विद्यादायकादिप्रतिजागरकः सेहणिप्फेडिआ-अपहत इति, 'एच'मित्यादि, यथैते प्रवाजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रत्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च -"पथ्याविओ सियत्ति, [यः स्यादित्यर्थः > मुंडावेजे अणायरणजोगो। अहवा मुंडाविन्ते दोसा अणिवारिया पुरिमा || ॥१॥” इति, एवं शिक्षयितुं-प्रत्युपेक्षणादिसामाचारी प्राहयितुं, तथा उपस्थापयितुं-महानतेषु व्यवस्थापयितुं, तथा
जिनपचने प्रतिकष्ट या प्रमाणयति लोभदोषेण । चरमस्थितस्तपखी लोपयति तदेव पारि ॥१॥ २ माली पदो नपुंसक जब लीवश्च व्यापितः । हस्तेनो राजापकारी व उन्मत्तधादर्शनः ॥ १॥ दासो दुष्टच मूडव नणात मुंगित इति अक्बद्धको भूतकः शिष्यनिष्फे टिकेति ॥ २॥ गर्भिणी बालवल्सा व प्रमाजनायितुं न कल्पते ॥३सारप्रनाजितः मुंडयितुं अनाचरणयोग्यः अथवा मुंबिते परिस्सा दोषा अनिवारिताः॥१॥
SAGACASSECREAST
दीप
अनुक्रम [२१६]]
MEucaturintimational
~339~