________________
आगम
(०३)
प्रत
सूचांक
[२०१]
दीप
अनुक्रम [२१५]
[भाग-5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
उद्देशक [४].
मूलं [२०१]
स्थान [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १६४ ॥
- -
आत्मनः परस्य वा प्रहरन्निति भावः उक्तं च- "कोसं बहुसो वा पदुइचित्तो व तेणियं कुणइ । पहरइ जो य स|पक्खे निरवेक्खो घोरपरिणामो ॥ १ ॥” अथवा 'अत्थायाणं दलमाणोति पाठस्तत्र अर्थादानं द्वव्योपादानकारणमष्टाङ्गनिमित्तं तद्ददत् प्रयुञ्जान इत्यर्थः, अथवा 'हत्थालंचं दलमाणे 'ति पाठः तत्र हस्तालम्ब इव हस्तालम्बस्तं हस्तालम्बं ददद्, अशिवपुररोधादौ तत्प्रशमनार्थमभिचारकमन्त्रविद्यादि प्रयुञ्जान इत्यर्थः । पूर्वोक्तप्रायश्चित्तं प्रत्राजनादियुक्तस्य भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषटुमाह
2
ततो णो कप्पंति पञ्चात्तए, सं० पंढए वातिते की १, एवं मुंडावित्तए २, सिक्खावित्तए ३, उवद्वावित्तए ४, संभुंजित्तते ५, संवासित ६, ( सू २०२ )
'तओ' इत्यादि कण्ठ्यं, किन्तु 'पण्डकं' नपुंसकं तच लक्षणादिना विज्ञाय परिहर्त्तव्यं, उक्षणानि चास्य -' "महिलासहावो सरवनभेओ, मेंढं महंतं मउई य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि उप्पंडगलक्खणाणि ॥ १ ॥” चि तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कपायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, कचित्तु 'वाहिय'त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीव:- असमर्थः, स च चतुर्द्धा दृष्टिकीवशब्दक्लीवादिग्धक्लीवनिमन्त्रणक्कीबभेदात्, तत्र य
उत्कृष्टं बहु वा प्रद्विष्टचित्त सैन्यं करोति प्रदरति यः खपक्षे निरपेक्षः पोरपरिणामः ॥ १ ॥ २ महिला सभायः खरवर्णभेदः मेहनं महन्द्र च वाणी सशब्दकं मूत्रमफेनं च एतानि षट् पंडकलक्षणानि ॥ १ ॥
Education Intemational
For Personal & Pre Use Only
~ 338~
३ स्थान
काध्ययने उद्देशः ४
सू० २०२
।। १६४ ॥
www.janetary org