________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्र
प्रत
वृत्तिः
सूत्रांक
॥१६॥
[२०३]
दीप अनुक्रम [२१७]
SUCCESS
पर्यस्तान् सुसंज्ञाप्यतयाऽऽह-तओं' इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनाहीः पुरुषाः, अधुना तत्प्रज्ञापनीयवस्तूनि ||
३ स्थानत्रिस्थानकावतारीण्याहरातो मंडलिया पव्वता पं० सं०-माणुसुत्तरे कुंडलवरे रुअगवरे (सू० २०४) ततो महतिमहालया पं० सं०
| उद्देशः ४ जंबुद्दीवे मंदरे मंदरेसु सयंभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु (सू० २०५)
सू०२०५ 'तओ मंडलिए त्यादि, मण्डल-चक्रवालं तदस्ति येषां ते मण्डलिकाः-प्राकारवलयवदवस्थिता मानुषेभ्यो मानुष|क्षेत्राद्वोत्तरः-परतोवती मानुषोत्तर इति, तत्स्वरूपं चेदम्-"पुक्खरवरदीवई परिखिवइ माणुमुत्तरो सेलो । पायारसरिसरूवो विभयंतो माणुसं लोग ॥१॥ सत्तरस एगवीसाइ जोयणसयाइ सो समुब्बिद्धो । चत्तारि य तीसाई मूले कोसं च ओगाढो॥२॥ दस बावीसाइ अहे विच्छिन्नो होइ जोयणसयाई । सत्त य तेवीसाई विच्छिन्नो होइ8 मामि ॥३॥ चत्तारि य चउबीसे वित्थारो होइ उवरि सेलस्स । अहाइजे दीवे दो य समुदे अणुपरीइ ॥४॥” इति । तथा-'जबूद्दीवो धार्यह पुक्खरदीवो य वारुणिवरो य । खीरवरोऽवि यदीवो घयवरदीयो 'य खोर्यवरो॥५॥1)
पुष्करवरद्वीपाई परिक्षिपति मानुषोत्तरः शैलः प्राकारसदृशरूपः विभजन् मानुष लोकं ॥ १ ॥ एकविंश अधिकसप्तदशयोजनशतानि स समुञ्चः त्रिंशद[विकचतुःशतानि कोशं चावगाढः ॥२॥ द्वाविंशवधिकदशयोजनशतानि अधो लिखीभवति अयोविंशवधिकसप्तशतानि मध्ये मिस्त्री! भवति ॥ ३ ॥ चतुर्विशत्यधिकचतुःशातानि शैलस्सोपरि विस्तारो भवति सायद्वीपान् द्वौ समुद्रावनुपाति ॥ ४ ॥ २ जंबूद्वीपो धातकी पुष्करद्वीपश्च वारुणीवरख क्षीरवरोऽपि च ॥१६६ द्वीपो घुतवरद्वीपब क्षोदवरः ॥ ५॥
wwwjaralaya
~342~