________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- आत्माभावे जातिस्मरणादयस्तथा प्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौ च न प्राप्नुयुरिति । आत्मनस्तु सप्रदेश- १ स्थाना
सूत्र- शत्वमवश्यमभ्युपगन्तव्य, निरवयवत्वे तु हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यक्यवं स्पर्शाउनुपलब्धिप्रसङ्गश्चेति सप्रदेश | ध्ययने वृत्तिः | आत्मा प्रत्यवयवं चैतन्यलक्षणतद्गुणोपलम्भात्, प्रतिग्रीवाद्यषयवमुपलभ्यमानरूपगुणघटवदिति स्थापितमेतत् 'द्र- आत्मसि
| व्यार्थतया एक आत्मेति, अथवा एक आत्मा कथचिदिति, प्रतिक्षणं सम्भवदपरापरकालकृतकुमारतरुणनरनारक- द्धिः सू०२ ॥१२॥
| स्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्व-1 परपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च-"न हि सव्वहा विणासो अद्धापज्जाय | मित्तनासंमि । सपरपज्जायाणतधम्मुणो वत्थुणो जुत्तो ॥१॥" त्ति, किञ्च–प्रतिक्षणं क्षयिणो भावा' इत्येतस्माद् वचनात् प्रतिपाद्यस्य यत्क्षणभङ्गविज्ञानमुपजायते तदसख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तः। प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सङ्ख्यातीतसमयसम्भूतं, सङ्ख्यातानि चाक्षराणि पदं, सङ्ख्या -18 तपदं च वाक्यं, तदर्थग्रहणपरिणामाच्च सर्व क्षणभङ्गरमिति विज्ञानं भवेत् , तच्चायुक्तं समयनष्टस्येति, आह च-"कह |वा सव्वं खणियं विनायं ?, जई मई सुयाओत्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥१॥ नउ पइसमयवि-12
GANA-C4000
॥ १२ ॥
नैव सर्वथा विनाशोऽद्वापारमात्रनाशे । खपरपर्यायानन्तवमस्य वस्तुनो युक्तः ॥ १॥ २ कथं या सर्व क्षणिक विज्ञातं । यदि मतिः-श्रुतादिति । | तदसख्यसमयसूत्रार्थग्रहणपरिणामतोऽयुक्तम् ॥ १॥ नैव प्रतिसमय मिनाशे यनकै कमक्षरमपि पदस्य । संख्यातीतसामयिक संख्येयानि पदं तानि ॥ २ ॥ संख्येय-18 पद वाक्यं तदर्थमहणपरिणामतो भवेत् । सर्वक्षणभराने तययुफ समयमध्य ॥१॥
An ElumiNama
आत्मन: सिध्धि:
~344