________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
रहन
सूत्राक
गुणमित्तग्गहणओ जम्हा ॥१॥" तथा "अण्णोऽणन्नो व गुणी होज गुणेहिं !, जइ णाम सोऽणनो । णाणगुणमितगहणे घिप्पइ जीवो गुणी सक्ख ॥ १॥ अह अन्नो तो एवं गुणिणो न घडादयो वि पच्चक्खा । गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं? ॥ २ ॥" ति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद् , ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्ता जीव इति, नन्वोदनकर्तृवन्मूर्त आत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह च-"जो कत्तादि स जीवो सज्झविरुद्धत्ति ते मई हुज्जा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥१॥" त्ति, न चायमेकान्तो, यदुत-लिङ्ग्यविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैव एकान्ततोऽप्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गायविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तश्च-“सोऽणेगंतो जम्हा लिंगेहि सम अदिठ्ठपुब्बोवि । गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि ॥१॥" इति, आगमगम्यत्वं त्वात्मनः 'एगे आया' अत एव बचनात्, नचास्थागमान्तरैविसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच स्थानान्तरादवसेयमिति । किञ्च
दीप अनुक्रम
-
--
-
१ अन्योऽनन्यो वा गुणी भवेत् गुणेभ्यः, यदि नाम सोऽनन्यः । ज्ञानमात्रगुणग्रहणे मुद्यते जीवो गुणी साक्षात् ॥ १॥ अथान्यसदैवं गुगिनी न घटादयोऽपि सक्षाः । गुणमात्रग्रहणात् जीवे कुतो विचारोऽयम् ॥ ३॥ २ यः कादिः स जीवः साध्याविरुद्ध इति ते मविर्भवेत् । मूर्तत्वादिप्रसङ्गात् तन्त्र संसारिणो दोषः au१॥ ३ सोऽनेकान्तो यस्मात् लिी सममापूर्वोऽपि । प्रहलिङ्गदर्शनात् अहोऽनुमेयः पारीरे ॥१॥
wwwjanmalay
आत्मन: सिध्धि:
~33~