________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [१], उद्देशक [-], मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
दीप अनुक्रम
णासे जेणेक्केकक्खरंपि य पयस्स । संखाईयसमइयं संखेजाई पयं ताई ॥२॥ संखेजपयं वकं तदत्थगहणपरिणामओ होजा। सब्बखणभंगनाणं तदजुत्तं समयनहस्स ॥३॥" इति, तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्कारानुवृत्तावेव तेषां युज्यमानत्वाद् , आह च-"तित्ती समो किलामो सारिक्खविधक्खपच्चयाईणि । अज्झयणं झाणं भावणा य का सव्वनासंमि?॥ १ ॥"त्ति, तत्र तृप्तिः-प्राणिः श्रमः-अध्वादिखेदः कुमो-लानिः सादृश्य-साधये विपक्षो-वैधऱ्या प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैका भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाचानेक इति, आह च-"जमणंतपज्जयमयं वत्थु भवणं च चित्तपरिणाम । ठिइविभवभङ्गरूवं णिञ्चाणिच्चाइ तोऽभिमयं ॥१॥" |ति, एवं च-"सुहृदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिबाए सब्वब्यवहारवुच्छित्ति ॥२॥"त्ति, अथवा-एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमने वाऽस्ति, सामान्यविशेषरूपत्वादस्तुनः, अथ श्रूयातू-विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्थायोगात्, तथाहि-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यं, खरविषाणस्यापि तथाप्रसङ्गात्, अधाभिन्नमिति पक्षः, तथा च सामान्यमानं वा स्याद्विशेषमानं वेति, न ह्येकस्मिन्
प्तिः श्रमः क्रमः साश्यनिपक्षप्रलयादयः । अध्ययनध्याने भावना च का सर्वनाशे ॥१॥२ यदनन्तपर्ययमयं मत भवनं च चित्रपरिणामम् । ४ स्थितिविभवभारूपं निल्लावियादि ततोऽभिमतम् ॥१॥ मुखदुःसबन्धमोक्षा उभयनयमनामुवर्तिनो युकाः । एकतरपरित्यागे सर्वव्यवहारज्युरिछतिः ॥ २॥
स्था०३
mEautatani
आत्मन: सिध्धि:
~35