SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [२०१] दीप अनुक्रम [२१५] [भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [३], उद्देशक [४], मूलं [२०१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः रुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह - 'तिविहे 'त्यादि सूत्रचतुष्टयं सुगमं, केवलं 'नाणे'त्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राकालाविनयाध्ययनादयोऽष्टावतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्रा: चारित्रस्येति । 'अणुग्धाइम'त्ति उद्घातो-भागपातस्तेन निर्वृत्तमुद्धातिमं, लध्वित्यर्थः, यत उक्तम्- "अद्वेण छिन्न सेसं पुब्बद्धेणं तु संजुयं कार्ड देणाहि लहुयदाणं गुरुदाणं तत्तियं चैव ॥१॥” इति, भावना - मासोऽर्द्धेन छिनो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्वं तपः पञ्चविंशतितमं तदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासार्द्ध, जातानि सप्तविंशतिर्दिनानि सार्द्धानीत्येवं कृत्वा यद् दीयते तलघुमासदानम्, एवमन्यान्यपि एतन्निषेधादनुद्घातिमं तपो, गुध्वित्यर्थः, तद्योगात्साधवोsपि वा तथोच्यन्ते, 'हस्तकर्म्म' हस्तेन शुक्रपुद्गल निघातनक्रिया आगमप्रसिद्धं तत्कुर्वन्, सप्तमी चेयं पष्ठचर्था, तेन कुर्वत इति व्याख्येयम्, एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्धातिमविशेषो दीयते स कल्पादितोऽवसेयः, 'पारंचिय'त्ति पारं-तीरं तपसा अपराधस्याञ्चति-गच्छति ततो दीक्ष्यते यः स पाराश्री स एव पाराचिकः तस्य यद|नुष्ठानं तच्च पाराचिकमिति दशमं प्रायश्चित्तं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः इह च सूत्रे कल्पभाष्य | इदमभिधीयते - "आसायण पडिसेबी दुविहो पारंचिओ समासेणं । एक्केकंमि य भयणा सचरिते चेव अचरित्ते ॥ १ ॥ लघुकदानं दद्या गुरुदानं तावदेव ॥ १ ॥ २ समासेन पाराशिको द्विविधः आशातनायां प्रतिसेनायां च । १ अर्धेन छिने शेषं पूर्वतपोऽन संयुकं कृत्वा एकैकस्मिन् भजनाच सचारित्रे अच्चारित्रे एवं ॥ १ Education Inmo अणुग्घाईमं आदि प्रायश्चित्तस्य वर्णनं For Personal & Pra Use O ~ 335~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy