________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [२०१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना- मसूत्रवृत्तिः
प्रत
३ स्थानकाध्ययने उद्देशः४ सू०२०१
सूत्रांक
॥१६३॥
[२०१]
1560
सब्वचरितं भस्सइ केणवि पडिसेविएण उ पएणं । कत्थइ चिट्ठद देसो परिणामवराहमासज्ज ॥२॥ तुलमिवि अवराहे परिणामवसेण होइ नाणत्तं । करथइ परिणामंमिवि तुले अवराहनाणत्तं ॥३॥" तत्र आशातकपाराश्चिक:-'तित्थयर- पवयणसुए आयरिए गणहरे महिहीए । एते आसायंते पच्छित्ते मग्गणा होइ ॥१॥"त्ति तत्र-"सब्वे आसायंते पावति पारंचियं ठाणं"ति, इह च सूत्रे प्रतिसेवकपाराश्चिक एव त्रिविध उक्तः, तदुक्तम्-"परिसंवणपारंची तिविहो सो होइ आणुपुबीए । दुढे य पमत्ते या नायब्बो अन्नमन्ने य॥१॥" तत्र दुष्टो-दोषवान् कषायतो विषयतश्च, पुनरेंकैको द्वेधा, सपक्षविपक्षभेदात्, उक्तं च-"दैविहो य होइ दुट्ठो कसायदुवो य विसयदुवो य । दुविहो कसायदुद्दो सपक्सपरपक्व चउभंगो ॥१॥" तत्र स्वपक्षे कषायदुष्टो यथा सर्पपनालिकाभिधानशाकभर्जिकाग्रहणकुपितो मृताचार्यदन्तभञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम्-"लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पायो । सब्बजिणाणउजाओ संघो वाऽऽसाइतो तेणं ॥१॥ पावाणं पावयरो दिद्विप्फासेवि सो न कप्पति तु | जो जिणपुंगवमुदं नमिऊण
१ सय चारित्रं प्रत्यति केनापि प्रतिषेवितेन पदेन कुत्रचित्तिष्ठति देशः परिणामापराधाबासाथ ॥ २ ॥ तुल्येऽप्यपराधे परिणामब शेन भवति नानात्वम् । कुत्रचित् परिणामे तुल्येऽपि अपराधनानात्वम् ॥३॥ २ तीर्थकरप्रवचनश्रुतानि भाचार्यान् गणधरान् महर्द्धिकान् । एतानाशातयति प्रायधिसे मार्गणा भवति ॥१॥ ३ सानाशातयन् प्रामोति पारावि स्थानम्। ४ प्रतिषेवणाचारापिकस्विविधः स आनुपूा दुश्व प्रमत्तथ कालव्योऽम्पोऽपय ॥१॥ ५ द्विविधष भवति । | दुष्टः कायदुश्व विषयदुष्टय । द्विविधः कषायदुष्टः सपक्षपरपक्षयोः चतुर्भः॥१॥ ६लिंगेन लिगिन्याः संप्राप्ति यो गच्छति पापः । सर्वजिनानामार्या संघयाशातितस्तेन ॥ १॥ पापामां पापतरो दृष्टिपर्योऽपि कर्तुं तव नैव कल्पते यो जिनवर मुद्रा नस्या
484902
दीप
अनुक्रम [२१५]
॥१६३
Enton
अणुग्घाईमं आदि प्रायश्चित्तस्य वर्णनं
~336~