________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
सूत्र
३ स्थान
प्रत
काध्ययने
ति
सूत्रांक
उद्देशः४ सू०२०१
॥१२॥
[१९९]
-
उपि सोहंमीसाणाणं कप्पाणं होहि सणकुमारमाहिदे कप्पे एत्थ ण तिसागरोवमद्वितीया देवकिदिवसिया परिवसंति २, कहिणं भंते! तेरससागरोक्महितीचा देवकिल्बिसिता परिवति', उप्पि बंभलोगस्स कप्पस्स हिहिलंतगे कप्पे एत्थ गं तेरससागरोवमद्वितीता देवकिञ्चिसिया परिवसंति ३ (सू० १९९) सकस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पलिभोषमाई ठिई पन्नत्ता, सकस्स णं देविंदस्स देवरनो अभितरपरिसाते देवीर्ण तिनि पलिओक्माई ठिती पं०, ईसाणसणं देविंदस्स देवरनो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पं० (सू० २००) तिविहे पायपिछत्ते पं० सं०-णाणपायच्छिते दसणपायच्छित्ते चरितपायच्छिते, ततो अणुग्धातिमा पं० सं०-हत्वकम्म करेमाणे मेहुर्ण सेवेमाणे राईभोयर्ण मुंजमाणे, तओ पारंचिता पं० २०-दुपारंचिते पमत्तपारंचिते अन्नमन करेमाणे पारंचिते, ततो अणवढप्पा पं० सं०-साइमियाणं तेणं करेमाणे अन्नधम्मियाणं तेणं करेमाणे हत्यातालं
दलबमाणे (सू० २०१) 'तिविहे त्यादि स्फुटं, केवलं, किब्बिसियत्ति-"नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किबिसियं भावणं कुणइ ॥१॥"त्ति एवंविधभावनोपात्तं किल्बिर्ष-पापं उदये विद्यते येषां ते किल्बिपिका देवानां मध्ये किविषिका:-पापा अथवा देवाश्च ते किल्बिपिकाश्चेति देवकिल्बिषिका:-मनुष्ये चण्डाला इवास्पृश्याः, 'उपि' उपरि 'हिडिं। अधस्तात् 'सोहम्मीसाणेसुत्ति षष्ठ्यर्थे सप्तमी। देवाधिकारायात 'सके'त्यादि सूत्रत्रयं सुगममिति । देवीनामनन्तरं स्थिति-|
१ज्ञामस्म केवलिनी धर्माचार्यस्य सवसाधूनां । अवर्णवादी मावी किरियषिका भावनां करोति ॥१॥
दीप अनुक्रम [२१३]
-+
++
+601
१६२॥
~334~