________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१९८]
|कल्पा, ईपक्षनता चेह न विवक्ष्यते, अतः परिपूर्णेस्यर्थः परिपूर्णप्राया बेति, पृथिवी-भूः, 'अहे'त्ति अधो धनवातः-1 तथाविधपरिणामो वातविशेषो 'गुप्त' व्याकुलो भवेत् क्षुभ्येदित्यर्थः ततः स गुप्तः सन् धनोदधि-तथाविधपरिणामजलसमूहलक्षणमेजयेत्-कम्पयेत्, 'तए णं'ति ततोऽनन्तरं स घनोदधिरेजित:-कम्पितः सम् केवलकल्पां पृथिवीं चालयेत्, सा च चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां द्युतिं शरीरादेः यश:-पराक्रमकृतां ख्याति बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार-साभिमान व्यवसायं निष्पन्नफलं तमेव पराक्रममिति, बलबीर्याद्युपदर्शनं हि पृथिव्यादिच लनं विना न भवतीति तदर्शयंस्तां चलयेदिति, देवाश्च-वैमानिका असुरा:-भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्-"किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसि क देवाणं भवपञ्चइए वेराणुबंधे"त्ति, ततश्च सत्रामः स्यात् , तत्र वर्तमाने पृथिवी चले, तत्र तेषां महाव्यायामत उत्सातनिपातसम्भवादिति 'इचेएही'त्यादि, निगमनमिति । देवासुराः सझामकारितयाऽनन्तरमुक्ताः, ते च दशविधाः 'इन्द्रसामानिकत्रायविंशपार्षद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्पिषिकाश्चैकश' (तत्त्वा० अ०४ सू०४) इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह
तिविधा देवकिब्धिसिया पं० सं०-तिपलिभोवमद्वितीता तिसागरोवमहितीता २ तेरससागरोयमद्वितीया ३, कहि ण भंते ! लिपलितोवमहितीता देवफिबिसिया परिवसंति?, अपि जोइसियाणं हिहिं सोहम्मीसाणेसु कप्पेमु एवणं लिपलिभोवद्वितीया देवा किब्धिसिया परिवसति १, कहि णं भंसे ! तिसागरोवमहितीप्ता देवा किब्बिसिया परिवसंति',
दीप अनुक्रम [२१२]
ARERucatunintimational
~3334