________________
आगम
(०३)
प्रत
सूचांक
[१९७]
दीप
अनुक्रम [२११]
[भाग - 5] "स्थान" अंगसूत्र- ३ ( मूलं + वृत्तिः)
स्थान [३], उद्देशक [४]. मूलं [१९८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [ ०३], अंग सूत्र - [०३]
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १६१ ॥
- -
Education Intemational
सिहि ठाणेहिं देसे पुढवीए चलेजा, तं० अथे णमिमीसे रयणप्पभाते युढवीते उराला पोराला निवतेज्बा, तते णं ते उराला पोग्गला नियतमाणा देसं पुढवीए चलेना १, महोरते वा महिड्डीए जाव महेसक्खे इमीसे रयणप्पभावे पुढवीते अहे उम्मणिमज्जियं करेमाणे दे पुढवीते चलेया २, णागसुवन्नाण वा संगामंसि वट्टमाणंसि देस पुढवीते चलेजा २, इश्वेतेहिं तिहिं० । तिहिं ठाणेहिं केवलकप्पा पुढवी चलेना, तं० अधे णं इमीसे रवणप्पभाते पुढवीते घणवाते गुप्पेजा, वए णं से घणवाते गुविते समाणे घणोदद्दिमेएज्जा, तए णं से घणोदही एइए समाणे केवलकप्पं पुढविं चालेज्जा, देवे वा महिङ्किते जाव मद्देसक्त्रे तदारूवस्स समणस्स माद्दणस्स वा इड्डि जुर्ति जसं बलं वीरितं पुरिसक्कारपरकमं उवदंसेमाणे केवलकप्पं पुढविं चालिज्जा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेजा, इथेतेहिं तिहिं० । ( सू० १९८ ) 'तिही 'त्यादि स्पष्टं केवलं देश इति भागः, पृथिव्याः - रक्षप्रभाभिधानाया इति, 'अहे'सि अधः 'ओरालि'त्ति उदारा-बादरा निपतेयुः - विासापरिणामात् ततो विचटेयुरम्यतो वाऽऽगत्य तत्र लगेयुर्वन्त्रमुक्तमहोपलवत्, 'लए णं'ति ततस्ते निपतन्तो देशं पृथिव्याञ्चलयेयुरिति पृथिवीदेशश्च लेदिति, महोरगो-व्यन्तरविशेषः, 'महिडिए' परिवारादिना याव त्करणात् 'महज्जुइए' शरीरादिदीत्या 'महाबले' प्राणतः 'महाणुभागे' वैक्रियादिकरणतः 'महेसक्खे' महेश इत्याख्या यस्येति, उन्मननिमद्मिकाम्-उत्पतनिपतां कुतोऽपि दर्पादेः कारणात् कुर्वन् देशं पृथिव्याश्चखयेत् स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्त्तमाने - जायमाने सति 'देस'ति देशश्चलेदिति, 'इथेर्हि'ति निगमनमिति । पृथिव्या देशतश्चलनमुक्तम्, अधुना समस्तापास्तदाह- 'तिहीं स्यादि, स्पष्टं, किन्तु केवलैव केवल
For Personal & Pre Only
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
~ 332~
३ स्थान
काध्ययने उद्देशः ४ सू० १९८
॥ १६१ ॥
www.janayo