________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१९६]
दियो दशेति, आहप-"एसणगवेसणन्नेसणा य गहणं च होति एगवा । आहारस्सिह पगया तीय य दोसा इमे होति KI॥१॥ संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७। अपरिणय ८ लित्त छड्डिय १०
एसणदोसा दस हवंति ॥ २॥" इह च 'सोर्लेस उग्गमदोसा गिहियाओ समुढिए वियाणाहि । उप्यावणाय दोसा साहओ समुडिए जाण ॥३॥ एषणादोषास्तूभयसमुत्था इति, एवमुद्गमादिभिदोषरविद्यमानतया वा विशुद्धिा-पिण्डचरणादीनां निषता सा उद्गमादिविशुद्धिरुद्गमादीनां वा विशुद्धिर्या सा तथेति, इदमेबातिदिशन्नाह एवं विसोहीं। ज्ञानस्य-श्रुतस्याराधना-कालाध्ययनादिवष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु चारित्रस्य समितिगुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदाति, ज्ञानादिप्रतिपतनलक्षणः सडिकश्यमानपरिणामनिवन्धनो ज्ञानादिसइक्केशः, ज्ञानादिशुद्धिलक्षणो विशुज्यमानपरिणामहेतु कस्तदसक्लेशः। 'एवंमिति, ज्ञानादिविषया एवातिकमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनम्-"आहाकम्मामंतण पडिसुणमाणे अइकमो होइ १। पयभेयादि वइक्कम २ गहिए तइश्एयरो गिलिए ॥१॥” इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्याशामुपबृंहणार्थ
एषणा गवेषणाऽन्वेषणा चपर्ण च भवन्त्येकार्थानि आहारस्येह प्रकृता तस्यां च दोषा इसे भवन्ति ॥१॥शक्तिः अक्षितः निक्षिप्तः पिहितः संहतः | दायक उन्मिनः । अपरिणतः लिप्तः छर्दितः एषणादोषा दश भवन्ति ॥ २ ॥ २ षोडशोद्रमदोषान् गृहिणः समुत्थितान् विजानीहि । उत्पादनाया दोषान् साधोः समुस्थितान् जानीहि ॥३॥ ३ आषाकर्मामंत्रणप्रतिषवणे अतिकमो भवति । पदभेदादी व्यतिकमो गृहीते तृतीय इतरो गिलिते ॥१॥
दीप अनुक्रम [२१०]
wwwjaralaya
आधाकर्मादय: दोषा:
~329~