________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना-
सूत्रवृत्तिः
प्रत
॥१५९॥
सू० १९६
सूत्रांक [१९६]
दीप अनुक्रम [२१०]
मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तश्च ज्ञानादीनि, उपहननमुपधातः, पिण्डशय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः
&३ स्थानपिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादयः षोडश दोषाः, उक्तं च-"तत्थुग्गमो पसूई पभवो एमादि होंति एगट्ठा ।
काध्ययने सो पिंडस्सिह पगओ तस्स य दोसा इमे होति ॥१॥आहाकम्मु १ देसिय २ पूइकम्मे य ३ मीसजाए य ४ । ठवणा उद्देशः४ ५ पाहुडियाए ६ पाओयर ७ कीय ८ पामिचे ९॥२॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे इय १३ ।। अच्छेजे १४ अनिसढे १५ अज्झोयरए य १६ सोलसमे ॥३॥" इति, इह चाभेदविवक्षया उद्गमदोषा एवोगमा अतस्तेनोद्गमेनोपघात:-पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघाता, उद्गमस्य वा-पिण्डादिप्रसूतेरुप-४ घात:-आधाकर्मत्वादिभिर्दुष्टता उद्गमोपघातः, एवमितरावपि, केवलमुत्सादना-सम्पादनं गृहस्थापिण्डादेरुपार्जनमित्यर्थः, तदोषा धात्रीत्यादयः षोडश, यदाह-उप्पायण संपायण णिवत्तणमो य होंति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होति ॥१॥धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य । कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए ॥२॥ पुब्बिं पच्छा संथव ११ विजा १२ मते य १३ चुल १४ जोगे य १५॥ उपायणाय दोसा सोलसमे मूलकम्मे य॥३॥इति, तथा एषणा-गृहिणा दीयमानपिण्डादेर्ग्रहणं तदोषाः शङ्किता
तनोगमः प्रसूतिः प्रभव इत्यादीन्येकार्थानि भवन्ति स पिंटस्येह प्रकृतः तस्य च दोषा इमे भवन्ति ॥१॥आपाकर्म औदेशिक पूतिकर्म व मिश्रजातब स्थापना प्रातिका प्रादुष्कृतं की प्राभियं ॥२॥ परिवर्तितः अभ्याइतः उद्भिवः मालाइतः आच्छेयः मनिस्टः अध्यवपूरकर षोडशः ॥३॥२ उत्पादना सम्पादना निवर्तना च भवति एकार्यानि आहारस्येह प्रकृता तसाच दोषा इसे भवन्ति ॥१॥धात्री इती निमित्त आजीविका बनीपक चिकित्सा व कोषः मानः । माया सोमव भवंति दौते ॥१॥पू पवाद्वा संस्खवः विद्या मत्रच चूर्णयोगक्ष । उत्पादभाया दोषा। षोडशो मूलकी च ॥३॥
॥१५९॥
आधाकर्मादय: दोषा:
~328~