________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१९३]
| मेकं अर्थमाश्रित्येकवचनान्ततयोकाः, भवन्ति चैकादिध्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह-'तिविहें इत्यादि एकोऽर्थ उच्यतेऽनेनोक्तिवेंति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरे अपि, अत्र क्रमेणोदाहरणानि-देवो देवी देवाः।। वचनाधिकारे अहवेत्यादि सूत्रद्वयं सुबोधम् , उदाहरणानि तु खीवचनादीनां नदी नदः कुण्डं, तीतादीनां कृतवान् करोति करिष्यति । वचनं हि जीवपर्यायस्तदधिकारात् तसर्यायान्तराणि त्रिस्थानकेऽवतारयन्नाह
तिविहा पनवणा पं०सं०-णाणपन्नवणा देसणपत्रवणा चरित्तपन्नवणा १, तिविधेसम्मे पं०१०-नाणसम्मे सणसम्मे परित्तसम्मे २, तिविधे उवधाते पं० २०-जग्गमोवघाते उप्पायणोषघाते एसणोवघाते ३, एवं विसोही ४ (सू० १९४) तिविहा आराहणा पं० सं०-णाणाराहणा दसणाराणा चरिताराहणा ५, णाणाराहणा तिविहा पं० सं०-कोसा मज्झिमा जहना ६, एवं ईसणाराहणावि ७, परित्ताराहणावि ८, सिविधे संकिलेसे पं०२०-नाणसंफिलेसे दंसणसंकिलेसे परित्तसंकिलेसे ९, एवं असंकिलेसेवि १०, एवमतिकमेऽवि ११, वइकमेऽवि १२, अइयारेऽवि १३, अणायारेवि १४ । तिहमतिकमाणं आलोएज्जा पटिकमेना निदिजा गरहिजा आव पडिजिजा, सं०--णाणातिकमस्स दंसणातिकमस्स चरित्तातिकमस्स १५, एवं वइकमाणवि १६, अतिचाराणं १७, अणावाराणं १८ (सू० १९५) तिविधे
पायच्छित्ते पं० ते-आलोयणारिहे पडिकमणारिहे तदुभवारिहे १९ (सू० १९६) 'तिविहे'त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयं, परं प्रज्ञापना-भेदाद्यभिधानं, तत्र ज्ञानप्रज्ञापना-आभिनियो । |धिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रं सामायिकादि पश्चति, समश्चतीति सम्यक्-अविपरीतं |
दीप
अनुक्रम [२०७]]
SA
wwwjagalan
~327~