________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
प्रतिः
सूत्रांक
॥१५॥
[१९३]
श्रीस्थाना-
1ण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्ता-“कतिविहे णं भंते ! पोग्गलपरियट्टे पन्नत्ते?, गोयमा! सत्तविहे पन्नते, ३ स्थान सूत्र- तंजहा-ओरालियपोग्गलपरियट्टे वेउब्बियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरियट्टे" तथा 'से- काध्ययने
केणद्वेणं भंते एवं बुबह-ओरालियपोग्गलपरियट्टे २१, गोयमा! जेणं जीवेणं ओरालियसरीरे वहमाणेणं ओरालियसरी-18/ उद्देशः ४ रपाउग्गाई दवाई ओरालियसरीरत्ताए गहियाई जाव णिसवाई भवंति, से तेणऽढेणं गोयमा! एवं बुचइ-ओरालिय- सू० १९३ पोग्गलपरियट्टे ओ०२"। एवं शेषा अपि वाच्याः, तथा “ओरोलियपोग्गलपरियट्टे णं भंते ! केवइकालस्स णिचट्टिजइ?, गोयमा! अर्णताहिं उस्सप्पिणीओसप्पिणीहिं"ति, एवं शेषा अपीति, अन्यत्र स्वेवमुच्यते-"ओरल १ विउव्या २ तेय ३ कम्म ४ भासा ५ ऽऽणुपाणु ६ मणगेहिं ७ । फासेवि सब्बपोग्गल मुक्का अह बायरपरहो ॥१॥ दब्बे सुहुमपरट्टो जाहे एगेण अह सरीरेणं । लोगंमि सब्बपोग्गल परिणामेऊण तो मुक्का ॥१॥” इति, द्रव्यपुद्गलपरिवर्तसदृशा येऽन्ये क्षेत्रकालभावपरिवर्त्तास्तेऽन्यतोऽबसेया इति । एते च समयादयः पुद्गलपरिवन्तिाः स्वरूपेण बहवोऽपि तत्सामान्यलक्षण
कतिविधो भदन्त । पुनलपरावतः प्रातः 1, गीतमा सप्तविधः प्रहप्तः, तद्यथा-औदारिकषुद्रसपरिवर्सः क्रियतपरिवर्तः एवं तेजःकर्ममनोवागानप्राणपुद्गलपरावतः ॥ अथ केगान भवन्त । एवमुच्यते मौदारिकपुरलपरावतः २१, गौतम | येन जीवेन औदारिकपारीरे वर्तमानीदारिकषायोग्याणि हव्यामि। औदारिकशरीरतया गृहीतानि यावनिमयानि भवन्ति, अब तेनान गौतमैवमुच्यते औदारिक पुद्गलपरावतः१।।श्रीदारिकपुनलपरावतः भदन्त । किवता कालेन निर्वस्यते, गौतमानताभिमत्सर्पिण्यवसर्पिणीभिः ॥ीदारिकपैफियतेजःकर्मभाषान प्राणमनोभिः सर्वे पुला संस्ष्टश्य मुक्का अथासी बादरपरिवत्ते ॥१५८।। ये सूक्ष्मपरापत्तों गदैकेन शारीरेणाथ लोके सर्वे पुनलाः परिणमय्य मुकाः स्युसदा ॥१॥
दीप
अनुक्रम [२०७]]
CORRCCROSANSACROSS
wwwjangalraya
~326~