________________
आगम
(०३)
प्रत
सूत्रांक
[१९१]
दीप
अनुक्रम [२०५]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
मपि, नवरं पृथिवीशिला उगो [उवद्वगो ]त्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्तराभ्यां शिला [सा] चेति काष्ठशिला 'यथासंस्तृतमेवेति यत्तृणादि यथोपभोगार्हं भवति तथैव यलभ्यत इति । प्रतिमाश्च नियतकाला भवन्तीति | कालं त्रिधाऽऽह
तीतययणे पप्पन्नववणे अणागयवयणे (सू० १९३ )
तिविहे काले पण्णसे तं० तीए पडुप्पण्णे अणागए, तिविहे समए पं० वं० तीते पडुप्पने अणागए, एवं आवलिया आणापाणू धोवेलवे अोरते जाव बाससत्तसहस्से पुवंगे पुब्बे जाब ओसप्पिणी, तिविधे पोमालपरियट्टे पं० सं० तीते पडुप्पन्ने अणागते ( सू० १९२) तिविहे वयणे पं० [सं० एगवयणे दुवयणे बहुवयणे, अड्वा तिविहे वयणे पं० तं इत्थवणे पुंवणे नपुंसगवयणे, अहवा तिविहे वयणे पं० सं० अति-अतिशयेनेतो- गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्त्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्यन्नः प्रत्युत्सन्नो वर्त्तमान इत्यर्थः, न आगतोऽनागतो वर्त्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तं च-- "भवति स नामातीतः प्राप्तो यो नाम वर्त्तमानत्वम् । एष्यंश्च नाम स भवति यः प्राप्स्यति वर्त्तमानत्वम् ॥ १ ॥” इति । कालसामान्यं त्रिधा विभज्य तद्विशेषांस्त्रिधा विभजयन्नाह - 'तिविहे समये' इत्यादि कालसूत्राणि, समयादयो द्विस्थानकाद्योद्देशकवत् व्याख्येयाः, नवरं 'पोग्गलपरियहे'त्ति पुगलानां रूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेण ग्रहणतः एकजीवापेक्षया परिवर्त्तनं - सामस्त्येन स्पर्शः पुनलपरिवर्त्तः, स च यावता कालेन भवति स कालोऽपि पुलपरिवर्त्तः, स चानन्तोत्सर्पि
Education intemational
For Personal & PrOnly
~325~