________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१९१]
दीप
श्रीस्थाना- 'प्रतिमा मासिक्यादिका भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्न:-अभ्युपगतवान् यः स तथा तस्यानगारस्य 'कल्पन्' ३ स्थानअसूत्र- & युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थ ये ते उपाश्रयाः-वसतयः प्रत्युपेक्षितुम्-अवस्थानार्थ निरीक्षितु- काध्ययने वृत्तिः मिति, 'अहे'त्ति अथार्थः, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया उद्देशः४
तुल्यताप्रतिपादनार्थों, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थं वा गृहमागमनगृह-सभाप्रपादि,यदाह॥१५७॥
|सू०१९१ |"आगन्तु गारथजणो जहिं तु, संठाइ जं वाऽऽगमणमि तेसिं । तं आगमो किं तु विदू वयंति, सभापवादेउलमाइयं [] च॥१॥" इति, तस्मिन् उपाश्रयः-तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'वियर्ड'ति विवृतम्अनावृतं, तच द्वेधा-अध की च, तत्र पार्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्द्ध-12 विवृतं तदेव गृहं चितृतगृहम् , उक्कं च-“वाउडं जं तु चउद्दिर्सिपि, दिसामहो तिन्नि दुवे य एका । अहे भवे तं || वियर्ड गिहं तु, उहुं अमालं च अतिच्छदं च ॥१॥" ति, तस्मिन् वा, तथा वृक्षस्य-करीरादेनिंगलस्य मूलम्-अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्'एव'मिति, एतदेव 'पडिमापडिवन्ने'त्याधुधारणीयं, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते च गृहिणा तस्योपादानमित्युपादानसूत्र, तदप्येवमेवेति, 'ओवाइणित्तरति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रयगृहस्थजन आगा यत्र तु तिष्ठते यद्वागमने वेषां तदागन्तुकागारं विद्वांसो बदन्ति सभाप्रपादेवकुलादिकम् ॥१॥ २भप्रावर्त यत्तु चतमधु
॥१५७॥ INIदिशु अथवा तिस्पु दिक्षु दयोः पाश्वयोरषद सदमोविवृतं अच्छादितममानं चोई पिवतं ॥१॥
अनुक्रम [२०५]
~324~