SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [३], उद्देशक [३], मूलं [१९०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक सप्तदशभेदः ॥१॥” इति, अनानवो-नवकर्मानुपादानम् , अनाश्रवणालघुकर्मत्वेन तपोऽनशनादिभेदं भवति,13 व्यवदान-पूर्वकृतकर्मवनलवनं 'दाप लवने इति वचनात् कर्मकचवर शोधन वा 'दैप शोधन' इति वचनादिति, अक्रिया-योगनिरोधः, निर्वाणं-कर्मकृतविकाररहितत्वं सिक्ष्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः-लोकायं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं-सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं 8 मया अन्यैश्च केवलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानामन्त्रयन्निदमुवाचेति । त्रिस्थानकस्य तृतीयोदेशको विवरणतः समाप्तः ॥ [१९०] गाथांक ||१|| HGACAS दीप व्याख्यातः तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-पूर्वस्मिन् उद्देशके पुद्गलजीवधर्माखित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषट् 'पडिमें'त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या पतिमापडिबन्नस्स अणगारस्स कप्पति तओ उपस्सया पडिलेहित्तए, तं०-अहे आगमणगिर्हसि वा अहे वियदगिर्हसि वा अहे रुक्खमूलगिहंसि वा, एवमणुनवित्तते, उवातिणित्तते, पडिमापडिवनरस अणगाररस कप्पति तभो संधारगा परिलेहित्तते, तं०-पुढविसिला कट्ठसिला अहासंघङमेव, एवं अणुण्णवित्तए उबाइणित्तए (सू० १९१) अनुक्रम [२०३-२०४] * % 4:4 अत्र तृतीय-स्थानस्य तृतीय-उद्देशक: परिसमाप्तं. अथ तृतीय-स्थानस्य चतुर्थ-उद्देशक: आरब्ध: ~323~
SR No.035005
Book TitleSavruttik Aagam Sootraani 1 Part 05 Sthan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages594
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size123 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy