________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [४], मूलं [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
३ स्थानकाध्ययने उद्देशः४. सू०१९७
सूत्रांक
[१९६]
श्रीस्थाना- वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति । 'तिहं अइकमाणं ति पछया द्वितीयार्थत्वात्
सूत्र- त्रीनतिक्रमानालोचयेत्-गुरवे निवेदयेदित्यादि प्राग्वत्, नवरं यावत्करणात् 'विसोहेज्जा विउडेजा अकरणयाए अन्भु- वृत्तिः डेजा अहारिहं तवोकम्मं पायच्छित्त'मित्यध्येतव्यमिति, पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते पायच्छित्त
मिति शुद्धिरुच्यते तद्विषयः शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तब विधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना-गुरवे निवेदनं तां शुद्धिभूतामहति तयैव शुद्ध्यति यदतिचारजातं भिक्षाचर्यादि तदालोचनाहमिति, एवं प्रतिक्रमणं-मिथ्यादुष्कृतं तदह सहसा असमितत्वमगुप्तत्वं चेति, उभयम्-आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, सार्द्धगाथेह-"भिक्खायरियाइ सुज्झइ अइयारो कोवि वियडणाए ऊ। बीओ य असमिओमित्ति कीस सहसा अगुत्तो वा ॥१॥ सदाइएसु रागं दोसं च मणो गओ तइयगंमि"त्ति। एते च प्रज्ञापनादयो धर्माः प्रायो मनुष्यक्षेत्र एव स्युरिति तद्वक्तव्यतामाह
जंबूरीवे २ मंदरस्स परुपयस्स दाहिणेणं ततो अकम्मभूमिओ पं० त०-हेमवते हरिवासे देवकुरा, जंबुद्दीवे २ मंदरस्स पवयस्स उत्तरेण तो अकम्मभूमीओ पं० सं०-उत्तरकुरा रम्मगवासे एरण्णवए, जंवूमंदरस्स दाहिणेणं ततो वासा पं० तं०-भरहे हेमवए हरिवासे, जंचूमंदरस्स उत्तरेणं ततो वासा पं० सं०-रम्मगवासे हरभवते एरवए, जंबूमंदरवाहि
मिक्षाचर्यायां कोऽपि भतिचारः स विकटनया शुधति । कथं सहसाऽसमितोऽगुप्तो वाऽसीति द्वितीयः१ ॥१॥(प्रतिक्रमण) शब्दादिकेषु मनो राग ४ वर्ष वा गतं तृतीयं (मिश्र).
ॐॐ45
दीप अनुक्रम [२१०]
१०
आधाकर्मादय: दोषा:
~330~