________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१८८]
श्रीस्थाना- वृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छवासिन इति, अनुग्रहो-ज्ञानाद्युप-18 स्थानजसूत्र- & कारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहो वाचनादिप्रवृत्तस्य तदुभयानुग्रहः शाखव्याख्यानशिष्यसकहा- काभ्ययने वृत्तिः दिप्रवृत्तस्येति, अनुशिष्टिः-अनुशासनम्, तत्र आत्मनो यथा-"वायालीसेसणसंकडंमि गहणंमि जीव! न हु छलिओ उद्देशः
इण्डिं जह न छलिजसि भुंजतो रागदोसेहिं ॥१॥" इति, (तथा विधेयमिति शेष इति), परानुशिष्टियथा-"ता तंसि भा-18सू०१८ ॥१५५॥
ववेज्जो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवना मोएयध्वा पयत्तेणं ॥२॥” इति, तदुभयानुशिष्टियथा “केहकहऽवि माणुसत्ताइ पावियं चरण पवररयणं च । ता भो एत्थ पमाओ कइयावि न जुए अम्हं ॥१॥" इति, उपा-1 लम्भः-इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा-"चोलैंगदिलुतेणं दुलहंलहिऊण माणुसं जम्मं । जं४ न कुणसि जिणधम्म अप्पा किं वेरिओ तुझ? ॥१॥" इति, परोपालम्भो यथा-"उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुम वच्छ! । उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं? ॥१॥” इति, तदुभयोपालम्भो यथा-एंगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं ॥२॥" ति, 'एच'मित्यादिना
द्विचत्वारिंशदेषणासकटे बहने जीव ! नैव छलितः । इदानी यथा न छल्पसे मुंजानो रागद्वेषाभ्याम् ॥ १॥ २ तत्वं तेषां भाववैद्यो(सि) भवदुःखनिपीदिता एते खो शरणं प्रपना मोचयितव्या (दुःखात्) प्रयत्नेन ॥२॥ ३ कर्य कथमपि मनुष्यत्वादि प्राप्तं प्रारं पारिचरनं च तत् भो अत्र प्रमादो न कदापि युआतऽस्माकम् ॥३॥ भोजनादिष्टान्तसभ मावर्ष जन्म लब्ध्वा यजिनधर्म न करोषिकि आत्मस्वमेवरी तव ।।१।। ५वत्स। वंशा ॥१५५॥ | उत्तमकुलसंभूत उत्तमगुरुदीक्षित उत्तमज्ञानगुणाया कममे सहसा व्यवसितोऽसि ॥२॥ एक निजजीवितख ते बहुका जीवकोटीः दुःखे स्थापयति ये केचित् तेषां कि शाश्वतं जीमितं ॥ ३ ॥
*%%A515345
दीप अनुक्रम
२०१]
~320~