________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१८५]
दीप अनुक्रम [१९८]
353434%%%5E
विहिपडिसेहाणुगं तत्थ"त्ति तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादौ विषये यो व्यवसायो-बोधोऽनुष्ठान ४वा स विषयभेदात् त्रिविध इति, सामा(म)यिकता चास्य सम्बग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि
भावादिति १०, अर्थस्य-राजलक्ष्म्यादेोनिः-उपायोऽर्थयोनिः साम-प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदोजिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, कचित्तु दण्डपदत्यागेन प्रदानेन सह तिम्रोऽर्थयोनयः पठ्यन्ते, भ
बन्ति चात्र श्लोका:-"परस्परोपकाराणां, दर्शनं १ गुणकीर्तनम् २ । सम्बन्धस्य समाख्यानश्मायत्याः संप्रकाशनम् ४ | है॥१॥” अस्मिन्नेवं कृते इदमावयोभविष्यतीत्याशाजननमायतिसंप्रकाशन मिति, "वाचा पेशलया साधु तवाहमिति
चार्पणम् ५। इति सामप्रयोगः , साम पञ्चविधं स्मृतम् ॥१॥" वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३ । इति दण्डविधान र्दण्डोऽपि त्रिविधः स्मृतः ॥२॥ स्नेहरागापनयनं १, संहर्षोत्पादनं तदा २ । सन्तर्जनं च ३ भेदर्भेदस्तु | त्रिविधः स्मृतः॥३॥" संहर्षः-स्सी सन्तर्जनं च-अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदम्-"यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य, गृहीतस्यानुमोदनम् ॥१॥ द्रव्यदानमपूर्व च ३, स्वयंग्राहप्रवर्त्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥ १॥ धनोत्सर्गो-धनसम्पत् स्वयं ग्राहप्रवर्तनम्-परस्वेषु देयप्रतिमोक्ष-ऋणमोक्ष इति, प्रयोगश्चासामेवम्-"उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः ॥१॥" इति । अनन्तरं जीवा धर्मतः प्ररूपिताः, इदानी पुद्गलां-14 स्तथैव प्ररूपयन्नाह
ARERucatunintimatel
~313~