________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
*
प्रत
सूत्रांक
[१८५]
*
*
दीप अनुक्रम [१९८]
श्रीस्थाना- सिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां 'धार्मिकाधार्मिमकरधार्मिकाधार्मिकाणां' संयतासंयतदेशसंयतलक्षणानां ३ स्थानलसूत्र- से सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा ४, व्यवसायो-निश्चयः, सचकाध्ययने पृत्तिः प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययात्-इन्द्रियानिन्द्रियलक्षणानिमित्ताजातःप्रात्ययिकः साध्यम्-अग्न्यादिकम- उद्देशः ३
नुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकम्-अनुमानं तद्रूपो व्यवसाय आनु- सू०१८५ ॥१५१॥
गामिक एवेति, अथवा प्रत्यक्षः-स्वयंदर्शनलक्षणःप्रात्ययिकः-आप्तवचनप्रभवः, तृतीयस्तथैवेति ५, इहलोके भव ऐहलौकिको-य इह भवे वर्तमानस्य निश्चयोऽनुष्ठानं वा स पेहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स पारलौकिका, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६, लौकिका सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदा-13 श्रितो वैदिकः, समयः-साङ्यादीनां सिद्धान्तस्तदाश्रितस्तु सामयिका, लौकिकादयो व्यवसायाः प्रत्येक त्रिविधास्ते च प्रतीता एव, नवरं अर्थधर्मकामविषयो निर्णयो यथा-"अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च । कामस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥१॥" इत्यादिरूपः तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय | उच्यते इति ८, ऋग्वेदायाहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति ९, ज्ञानादीनि सामा(म)यिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव, पर्यायशब्दत्वात् , दर्शनमपि श्रद्धानलक्षणं व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात् , यचोच्यते, “संचरणमणुद्वाण ॥१५१॥
तत्र विधिप्रतिषेधानुगमनुपानं सचारित्र
15453564
ForParamasPramond
wwwjangalran
~312~