________________
आगम
(०३)
प्रत
सूत्रांक
[१८२]
दीप
अनुक्रम [१९५]
[भाग-5] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२ ]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
दुःखार्था भवन्तीति हृदयम् १३, विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति १४ ॥ उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाह
जंबुरी २ ततो कम्मभूमीओ पं० तं० भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवडपञ्चत्थिमद्धे ५ । (सू० १८३ ) तिविहे दंसणे पं० तं० सम्महंसणे मिच्छहंसणे सम्मामिच्छदंसणे १, तिविधा रुती पं० [सं० सम्मरुती मिच्छरुती सम्मामिच्छरुई २, तिविधे पओगे पं० सं० सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३ (सू० १८४ ) तिविहे वबसाए पं० तं० धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते ४, अथवा तिविधे ववसाते, पं० तं० पञ्चक्खे पचतिते आणुगामिए ५, अहवा विविधे ववसाते पं० तं० इइलोइए परलोइए इहलोगितपरलो गिते ६, इहलोगिते ववसाते तिविहे पं० सं० लोगिते वेतिते सामतिते ७, लोगिते ववसाते तिविधे पं० [सं० अत्ये धम्मे कामे ८, बेतिगे वबसाते तिविधे पं० नं० - रिउब्वेदे जब्वेदे सामवेदे ९, सामइते
ववसाते तिविधे पं० वं० माणे दंसणे चरिचे १०, तिविधा अत्थजोणी पं० [सं० सामे दंडे भेदे ११ (सू० १८५) 'जंबुद्दीवे' त्यादि सूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति । उक्ताः कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह - 'तिविहे 'त्यादि सूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं - शुद्धाशुद्धमिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयं, तथाविश्वदर्शन हेतुत्वादिति १, रुचिस्तु तदुदयसम्पार्थं तत्त्वानां श्रद्धानं, 'प्रयोगः' सम्यक्त्वादिपूर्वी मनःप्रभृतिव्यापार दति अथवा सम्यगादिप्रयोगः- उचितानुचितोभयात्मक औषधादिव्यापार इति है, 'व्यवसायो' वस्तुनिर्णयः पुरुषार्थ
Education Intemarional
For Personal Private Use Only
~311~
www.you