________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
स्थानकाध्ययने उद्देशः३ सू०१८२
सूत्रांक
[१८२]
दीप अनुक्रम [१९५]
श्रीस्थाना- तीए चउत्थएणं अपाणएणं अह विसेसो ॥ ६ ॥ तथा चागमः-"पढमसत्तराईदियं णं भिक्खुपडिम पडिवनस्स अ-18 इसूत्र
णगारस्स कप्पड से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि, "उत्ताणगपासल्ली नेसजी वावि ठाण ठा- वृत्तिः इत्ता । अह उबसग्गे घोरे दिब्बाई सहइ अविकंपो ॥१॥ दोच्चा वि एरिसि च्चिय बहिया गामादियाण नवरं तु । उकु-
डुलगंडसाई डंडायतिउब ठाइत्ता ॥२॥ तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमवावी ठाएज व अं॥१५०॥
वखुज्जो य ॥३॥ एमेव अहोराई छई भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियपाणिए ठाणं ॥ ४॥ एमेव एगराई अठमभत्तेण ठाण बाहिरओ। ईसि पन्भारगए अणि मिसणयोगदिवीउ ॥५॥ सौहट्टु दोन्नि पाए वम्घारियपाणि
ठायई ठाणं । वग्धारिलंबियभुओ सेस दसासुं जहा भणियं ॥ ६ ॥” इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्यPआश्रितस्य 'दत्ति' सकृत्प्रक्षेपलक्षणेति १२, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादः-चित्तविभ्रमो, रोगः18|कुष्ठादिरातङ्क:-शूलविशूचिकादिः सद्योघाती, स च स चेति रोगातङ्क, 'पाउणेज्जेति प्राप्नुयात् 'धर्मात्'-श्रुतचारित्रल-13 क्षणात् चश्येत् , सम्यक्त्वस्यापि हाम्येति, उन्मादरोगधर्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या 'अहितार्था'
प्रथमां सतरानिदियां भिक्षुप्रतिमा प्रतिपत्रस्य अनगारस्य कल्पने चतुर्थेन भक्केनापान केन प्रामस्य बहिः॥ २ उत्तानकः पार्थतीनो नैषधी वापि स्थान स्थित्या । अयोपसगान पोरान विव्यादीन् सहतेऽसिकंपः ॥1॥ द्वितीयाऽपि इायेव प्रामादौना बहिः परन्तरकटुकलकुटशामीडायत इचबा स्थित्वा ॥२॥ तृतीयायामध्ये | परं तस्य स्थानं गोदोहिकैव । वीरासनं अथवा तिष्ठेत् वापि मानकुन्जय ॥३॥ एवमेवाहोरात्रिकी परं षष्ठ भक्तमपान प्रामनगरात् बहिरवलंबितपाणिना स्थानं ॥४॥
C Kाएपमेवेकरात्रिकी अष्टगभत्तेन स्थानं बहिः । ईपरप्रारभारगतः अनिमेषनयनैकष्टिः ॥ ५॥ संहत्य द्वायपि पादी अवलंबितपाणिः विष्टदि स्थानं । अवलंबितभुजः *शेष दशासु यथा भणितं ॥ ६॥
CARSAAS
॥१५०॥
भिक्षुप्रतिमा-वर्णनं
~310~