________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[१८२]
दीप अनुक्रम [१९५]
भगवत्याम्-"जेणं गोसाला! एगाए सनहाए कुम्मासपिडियाए एगेण य वियडासणेणं छह छटेणं अणिक्खितेणं तवोक-IN म्मेणं उर्दु बाहाओ पगिग्झिय २ सूराभिमुहे यावणभूमीए आयावेमाणे विहरइ से णं अंतो छह मासाणं संखित्तविपुलतेयलेस्से भवई"त्ति ११, 'तेमासिय मित्यादि, भिक्षुप्रतिमाः-साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्यादयो मासोत्तराः सप्त तिम्रः सप्तरात्रिन्दिवप्रमाणाः प्रत्येक एका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च-"मासाई सत्ता ७ पढमा १ बिइ २ तइय ३ सत्त राइदिणा १० । अहराइ ११ एगराई १२ भिक्खूपडिमाण वारसगं ॥१॥"ति, अयमत्र भावार्थ:-"पडिवजइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्म गुरुणा अणुन्नाओ ॥१॥" गच्छे च्चिय निम्माओ जा पुच्या दस भवे असंपुन्ना । नवमस्त तइयवत्थू होइ जहन्नो सुयाभिगमो ॥२॥ वोसट्टचत्तदेहो उबसग्गसहो जहेब जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेबई तस्स ॥३॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणरसवि एग जा मासं ॥ ४ ॥ पच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवही जा सत्त उ सत्तमासीए॥५॥ तत्तो अ अहमी खलु हवद इहं पढमसत्तराईदी।
मासायाः सप्तमासान्ताः सप्त प्रथमा द्वितीया तृतीया सप्तारात्रिदिवा । अहोरात्रा एकरात्रा मिथुप्रतिमानां द्वादश॥4॥ प्रतिपयत एताः संहननभतियुतो महासत्ता प्रतिमा भावितारमा सम्यगुरुणाऽनुहातः ॥१॥म निर्मात एव यावत्पूर्वाणि दश भवेयुरसपूर्णानि । नवमा कृतीयपस्तु भवति अपभ्यः श्रुतानिगमः ॥२॥ म्युरराष्ट लय तदेह उपसर्गसहो अथैर जिनकल्पी । एषणाऽभिगृहीता भरी चालेपकृत्तस्य ॥ ३॥ गच्छाद्विनिष्कम्य प्रतिपद्यते मासिकी महाप्रतिमा । दत्येका भोजनस्य पानस्याप्येका यावन्मास ॥४॥ पश्चाद्रग्छमत्येति एवं द्विमासिकी निमासिकी याबस्सप्तमानिकी । परं दत्तिविद्धियावत् सप्त सप्तमासिक्या ॥५॥ ततधाशमीद भपति प्रथमा सप्तरात्रिदिन । तस्यां चतुर्थ चतुनापानकेनाय विशेषः ॥ ६॥
- or
wwwwjagalan
भिक्षुप्रतिमा-वर्णनं
~309~