________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना
नसूत्र
सूत्रांक
वृत्ति
[१८२]
॥१४९॥
दीप अनुक्रम [१९५]
'उवकरणे'त्यादि, एक वस्त्रं जिनकल्पिकादेरेव, एवं पात्रमपि, 'एगं पायं जिणकप्पियाण'मिति वचनादिति, तथा 'चिय-1४३ स्थानतेणं' संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा 'चियत्तस्स वा' संयमिनां संमतस्य उपधेः-रजोहर-IM काध्ययने णादिकस्य 'साइजणय'त्ति सेवा 'चियत्तोवहिसाइजणय'त्ति ७।'चियत्तेणे'ति प्रागुक्तमेतद्विपर्ययभेदान् सकलानाह
उद्देशः३ 'तओ' इत्यादि स्पष्टं, किन्तु अहिताय-अपथ्याय असुखाय-दुःखाय अक्षमाय-अयुक्तरवाय अनिःश्रेयसाय-अमोक्षाय सू०१८२ अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता-आर्तस्वरकरणं कर्करणता-शय्योपध्यादिदोषोदावनगौं प्रलपनं अपध्यानता-आरौद्रध्यायित्वमिति ८, उक्तविपर्ययसूत्रं व्यक्त ९, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह-तओं' इत्यादि, शल्यते-बाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं-माया-निकृतिः सैव शल्यं मायाशल्यं १, एवं सर्वत्र, नवरं नितरां दीयते-लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवादिप्रार्थनपरि-| णामनिशितासिनेति निदान मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनमिति १० । निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह-'तिही त्यादि, सद्भिता-लघूकृता विपुलापि-विस्तीर्णाऽपि सती अन्यथाऽऽदित्यबिम्बवत् दुर्दर्शः स्यादिति तेजोलेश्या-तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सहितविपुलतेजोलेश्यः आतापनानाशीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया 'क्षान्त्या' क्रोधनिग्रहेण क्षमा-म-12
R ॥१४९॥ षणं न त्वशक्कतयेति क्षान्तिक्षमा तया, अपानकेन पारणककालादन्यत्र 'तपःकर्मणा षष्ठादिनेति, अभिधीयते च
१ एक पात्रं जिनकल्पिकानाम्,
SUCCESCAL
ForPPO
~308~