________________
आगम
(०३)
[भाग-5] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
STCASS-N
[१८२]
हणतो योनीदरतेति, उक्तं च-"ज वट्टइ उवगारे उपकरणं तं सि(तेसि) होइ उवगरणं । अइरेग अहिगरणं अजओ अ-II जयं परिहरंतो ॥१॥" [अयतश्च यत्तत् भुञ्जानो भवतीत्यर्थः> भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितच्या, उक्तं च-"बत्तीस किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥ कयलाण य परिमाणं कुकुडिअंडगपमाणमेतं तु । जो वा अविगियवयणो वयणमि छुहेज वीसत्थो ॥२॥ इति, इयं चाष्ट १ द्वादश २ षोडश ३ चतुर्विशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च-"अप्पाहार १ अबड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५ । अड १ दुवालस २ सोलस ३ चवीस ४ तहेक्कतीसा य ५॥१॥" इति, 'एवम्' अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तम्-"बेत्तीस कुकुडिअंडगप|माणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्यं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंधे नो पगामरसभोइत्ति बत्तव्वं सिय"त्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च-“कोहाईणमणुदिणं चाओ जिणययणभावणाओ उ । भावेणोमोदरिया पन्नत्ता वीयरागेहिं ॥१॥" उपकरणावमोदरिकाया भेदानाह१यदर्तत उपकारे सत्तेपां उपकरण भपति उपकरण । मतिरेकमधिकरणमयतोऽयतं धारयन् ॥ १॥ १किल द्वात्रिंशत्कयला आहारः कृक्षिपूरको भषितः ।
भवेयः कवलाः ॥१॥ कबलानां परिमाण कमबंडकप्रमाणमा । यो बाइविकृतवदनः पदने क्षिपेदिवसः ॥२॥३अल्पाहारापार्धा | द्विभागा प्राप्ता वय किंचिपूना अटदायशयोदशचतुविशश्यकत्रिंशकवलस्तथा ॥१४ द्वात्रिंशत्ते कुकृत्यण्ट कपमाणमात्राकवलानादारत्वनाहारयन् प्रमाणप्राप्त इति पचव्यः खादित एकनापि पवनोन माहारमाहारयन् श्रमणो निर्मन्यो नो प्रकामरसभोजीति वकन्यः स्यात् ॥ ५ोधादीनामा दिन जागो जिनवचनमावनाष भावेनावमोदरता प्राप्ता वीतरागैः ॥1॥
दीप अनुक्रम [१९५]
CC-%ACTS
~307~