________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्र
सूत्रांक
वृत्तिः
[१८२]]
॥१४८॥
दीप अनुक्रम [१९५]
भाष्यश्लोकः- जमाणस्स उक्खितं, पडिसिद्धं तं च तेण उ। जहन्नोवहडं तं तु, हस्थस्स परियत्तणा ॥१॥" इति,IP३ स्थानतथा यच्च परिवेषका स्थानादविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः,81 काध्ययने श्लोकोऽत्र-“अह साहीरमाणं तु, वहृतो [परिवेषयन्नित्यर्थः> जो उ दायओ । दलेजाविचलिओ तत्तो, छही एसाविले उद्देशः३ एसणा ॥१॥” इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या-कूरम- सू०१८२ वहादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्वं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेष यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतं, श्लोकोऽत्र-"भुत्तसेसं तु जंभूओ, छुम्भंती पिठरे दये । संवदृती व अन्नस्स, आसगंमि पगासए ॥१॥" इति, ननु आस्थे-मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति !, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च"पैक्खेवए दुगुंछा, आएसो कुडमुहाईसु"न्ति ५। अवमम्-ऊनमुदरं-जठरं यस्य सोऽवमोदरः, अवमं वोदरं अवमोदरं| तद्भावोऽवमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणभवमोदरिका, व्युत्पत्तिरेवेयमस्य, प्रवृत्तिस्तून-15 तामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि सममसंयमाभावादिति, अतिरिक्कान
१ मुंजमानस्य उत्क्षिप्त प्रतिषिदं तच तेन तु । जघन्योपहृतं तत्तु हस्तस्य परिवर्तनात् ॥ १॥ २ अथ संहियमानमेव बेषकः यो वेषयन् दद्यादचालितन्ततः पायेषाऽप्येषणा ॥ 1 ॥ ३ भुक्तशेषन्तु यद् भूयः क्षिपन्ती पिठरे दद्यात् । परिवेषयन्ती वान्यस्य आत्ये प्रकाशे ॥१॥(मुखे) प्रक्षेपे जुगुप्सा पिठरादिमुखे- १४८॥ वादेशः (जुगुप्सायाः अभावात् )....
~306~