________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
3-
[१८२]
4- 5
४ काञ्जिकं शुद्धविकटम्-उष्णोदकं ३, उपहृतमुपहितम् , भोजनस्थाने ढौकितं भक्तमिति भावः, फलिक-प्रहेणकादि,
तच्च तदुपहृतं चेति फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये-"फैलिया पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं । भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥१॥” इति, तथा शुद्धम्-अलेपकृतं शुद्धोदनं च, तच्च तदुपहृतं चेति शुद्धोपहृतं, एतच्चाल्पलेपाभिधानचतुर्थेपणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्तुकामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतं, इदं चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा-"सुद्धं च अलेवकडं अहव ण सुद्धो
दणो भवे सुद्धं । संसर्ल्ड आउत्तं [भोक्तुमारब्धमित्यर्थः > लेवाडमलेवर्ड वावि ॥१॥" इति, इह च त्रये एकद्वित्रिसं&ायोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति । अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'यदिति भक्तम् ,
चकाराः समुच्चयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरं गृहीत्वा यस्मै दातुकामस्तदाजने क्षेप्तुमुपस्थितस्तेन च भणितं-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितं, ततः परिवेपको भणति-प्रसारय साधो! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम् , इह च संयतप्रयोजने गृहस्थेन हस्त एवं परिवर्तितो नान्यत् गमनादि कृतमिति जघन्यमाहतजातमिति, इह च व्यवहार
१ फलिक प्रहेणकादि यद् व्यबनभौर्वाविरहितं । भोक्तुमनस उपकृतं पंचमी पिंपणेषा ॥१॥ २ शुद्ध चालेपकृतं अथवा शुद्धोदनः शुद्धं भवेत्सम आबुकं (भोक्तुमारब्धं) लेपकृतमलेपकृतं दापि ॥१॥
दीप अनुक्रम [१९५]
4-5
SAX
www.aniran
~305~