________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
श्रीस्थाना
प्रत
सूत्रांक [१८२]
॥१४७॥
दीप अनुक्रम [१९५]
अकारणता अणवज्झाणया ९, ततो सल्ला पं० त०-मायासल्ले णियाणसल्ले मिच्छादसणसले १०, तिहिं ठाणेहि समणे ३ स्थान णिगंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणवाते १ खंतिखमाते २ अपाणगेणं तवो कम्मेणं ३, ११ ।
काध्ययने तिमासितं जे मिक्खूपढिम पडिवनस्स अणगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेराए ततो पाणगस्स १२, उद्देशः३ एगरातिय भिक्खुपडि सम्म अणणुपालेमाणरस अणगारस्स इमे ततो ठाणा अहिताते असुभाते असमाते अणिस्सेयसाते सू०१८२ अणाणुगामित्ताते भवंति, तं०-जम्मायं वा लमिज्जा १ दीहकालियं वा रोगायक पाउणेजा २ केवलिपन्नत्तातो वा धम्मातो भंसेजा ३, १३, एगरातिय भिक्खुपडिम सम्म अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते हिस्सेसाते आणुगामितताए भवंति, तं०-ओहिणाणे वा से समुष्पजेजा १ मणपजवनाणे वा से समुप्पजेजा २
केवलणाणे वा से समुष्पजेजा ३, १४ । (सू० १८२) 'चउत्थे'त्यादि सूत्राणि चतुर्दश व्यक्तानि, केवलं एक पूर्वदिने द्वे उपवासदिने चतुर्थं पारणकदिने भक्त-भोजनं परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्मः तत्साधुकारिता वा यस्य स भिक्षुभिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानि-पानाहाराः, उत्स्वेदेन निवृत्तमुत्स्वेदिम-येन ब्रीह्यादिपिष्टं सुरायर्थ उरस्वेचते, तथा 81 संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपनशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं
I ॥१४७॥ प्रतीतमेव, तिलोदकादि तत्समक्षालनजलं, नवरं तुषोदकं-बीादकम् २, आयामकम्-अवश्रावणं सौवीरक
~304~