________________
आगम
(०३)
प्रत
सूत्रांक
[१८१]
दीप
अनुक्रम [१९४]
[भाग-5] "स्थान" - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८१]
पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
'तिविधेत्यादि स्पष्टं नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह-'एव'मित्यादि गतार्थे, नवरं 'विगलेदियय'ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रियविकलेन्द्रियान् विना, यतः पृधिष्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति । त्रिविधदर्शनाश्च दुर्गतिसुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह-'तओ' इत्यादि, व्यक्तं परं दुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः दुःस्थाः सुगताः- सुस्थाः । सिद्धादिसुगतास्तु [श्च] तपस्विनः सन्तो भवन्तीति | तत्कर्त्तव्य परिहर्त्तव्यविशेषमाह
Education Intemarional
are णं भिक्खुरस कप्पंति तओ पाणगाई पडिगाहित्तए, तं० उस्सेतिमे संसेतिमे चाउलघोषणे १, छमतितस्स णं भिक्खु कप्पंति तओ पाणगाई पडिगाहित्तए तं० - तिलोदर तुसोदए जबोदए २, अट्टमभचियस्स णं भिक्खुस कप्पंति ततो पाणगाई पडिगाहित्तए, तं० आयामते सोवीरते सुद्धविवडे ३, तिविद्दे उबडे पं० [सं० फलिओबढ्डे सुद्धोबडे संसट्टोवहडे ४, तिविहे उग्गहिते पं० तं०-जं च ओगिण्हति जं च साहरति जंच आसगंसि पक्खिवति तिविधा ओमोयरिया पं० [सं० उधगरणोमोयरिया भत्तपाणोमोदरिता भावोमोदरिता ६, उवगरणोमोदरिता तिविद्दा पं० तंएगे बत्थे एंगे पाते चियत्तोवहिसातिजणता ७, ततो ठाणा णिग्गंथाण वा निधीण वा अहियात असुभाते अक्खमाते अणिस्सेयसाए अणाणुगामियत्ता भवति, तंञणता ककरणता अवज्झाणता ८, ततो ठाणा निम्गंधाण वा णिग्गंधीण वा हिताते सुहाते समाते जिस्सेयसाते आणुगामिअत्ताते भवंति, वं० अकूअणता
For Personal & Pre Only
~303~