________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थानाकसूत्रवृत्तिः
सूत्रांक
[१८०]
॥१४६॥
दीप अनुक्रम [१९३]
यतोऽभिहितं भगवत्यां-"जाहे णं भंते ! सके देविदे देवराया दिब्वाई भोगभोगाई भुजिउकामे भवइ से कहमियाणि ३ स्थानपकरेति !, गोयमा! ताहे घेवणं से सक्के देविंदे देवराया एगं महं नेमिपडिरूवर्ग विडम्बइ [नेमिरिति चक्रधारा
काध्ययने तद्वद्वत्तविमानमित्यर्थः> एग जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् “पासायवडिसए सयणिजे, तत्थ४ उद्देशः ३ णं से सक्के देविंदे देवराया अहहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं गट्टाणीएण य गंधवाणीएण यह
सू० १८१ सद्धिं महया नट्ट जाव दिवाई भोगभोगाई भुंजमाणे विहरद"त्ति, परियान-तिर्यग्लोकावतरणादि तत्प्रयोजनं येषां तानि पारियानिकानि-पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधान्नार-18 कान्निरूपयन्नाह
तिविधा नेरइया पं० २०-सम्मादिही मिच्छादिवी सम्मामिच्छादिट्टी, एवं विगलिंदियवजं जाव बेमाणियाण २७ । ततो दुग्गतीतो पं० सं०-णेरडयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १, ततो सुगतीतो पं० सं०-सिद्धिसोगती देवसोगती मणुस्ससोगती २ । ततो दुग्गता ५००-ओरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० ०-सिद्धसोगता देवसोग्गता मणुस्ससुग्गता ४ (सू० १८१)
१ यदा भदन्त । शको देवेन्द्रो देवराजो विब्यान, भोगभोगान् भोकामो भवति स कथमिदानी प्रकरोति । गीतमतदेव च पाको देवेन्दो पेपराज एकं12 महने मिप्रतिरूप विकुर्वति, एक योजनशतसहस्रं आयामविष्कभाभ्यां. १ प्रासादावतंसकः शयनीय, तत्र स को देवेन्द्रो देवराजः शाभिरममहीषिभिः सपनि-G ॥१४६॥ | वाराभिद्वाभ्यामनीकाभ्यां नृत्यानीफेन च साई महता नृत्य यावदिव्यान् भोगभोगान भुगन्, विहरति ।
~302~