________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
AAPALPALMALA
[१८०
दीप अनुक्रम [१९३]
प्रतीत एव, वेदिका-मुण्डाकारलक्षणा, एतानि चैवंकमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथापीति, भवन्ति चात्र गाथा:-"सब्बेसु पत्थडेसु मज्झे वर्ल्ड अणतरे तंसं । एयंतरचतुरंसं पुणोवि व पुणो तंसं ॥१॥ बट्टै वहस्सुवरिं तसं तंसस्स उपरि होइ । चउरंसे चउरंसं उहुं तु विमाणसेढीओ ॥२॥ चट्ट च वलयगंपि व तंसं सिंघाडगंपिव विमाणं । चउरंसविमाणपि य अक्खाडगसंठियं भणियं ॥३॥ सब्बे वट्टविमाणा एगदुवारा हवंति विन्नेया। | तिन्नि य सिविमाणे चत्तारि य होंति चउरसे ॥ ४॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सब्वेवि । चरसविमाणाणं चउद्दिसि वेइया होइ ॥५॥ जत्तो वट्टविमाणं तत्तो. तंसस्स वेड्या होइ। पागारो बोद्धब्बो अबसेसेहिं तु पासेहिं ॥६॥ आवलियासु विमाणा बट्टा तसा तहेव चउरंसा । पुष्फावगिन्नया पुण अणेगविहरूवसंठाणा ॥७॥” इति । प्रतिष्ठानसूत्रस्येयं विभजना-“घणउदहिपइहाणा सुरभवणा होति दोसु कप्पेसु । तिसु वाउपइडाणा तदुभयसुपइडिया तीसु ॥१॥ तेण परं उबरिमगा आगासंतरपइडिया सब्वे"त्ति । अवस्थितानि-शाश्वतानि वैक्रियाणि-भोगाद्यर्थ निष्पादितानि,
१ सर्वेषु प्रसाटेषु मध्ये मृतं अनन्तरं यत्रं । एतदनन्तरं चतुरसं पुनरपि प्रतं पुनरुयलं ॥१॥ वृत्तं वृत्तस्योपरि ज्यौ अक्षयोपरि भवति । चतुरखा र चतुरसं ऊर्द्धन्तु विमानणयः ॥ २ ॥ तं च वलयमिव त्र्यनं गारकमिव विमानं । चतुरसविमानमपि चाक्षाटकमस्थित भणितं ॥ ३ ॥ सर्वाणि वृत्तविमानाम्येकद्वाराणि भवन्ति विशेषानि । श्रीणि चवसविमाने चावारि च भवन्ति चतुरसे ॥४॥ प्राकारपरिक्षितानि तलिमानानि भवति सोप्यपि। चतुरक्षालमानाना चतमधु दिक्षु वेदिका भवति ॥ ५॥ यतो प्रतविमाने ततध्यक्षस वेदिका भवति । प्राकारो बोयोऽवशेषेषु तु पाओंषु ॥६॥ आवलिकामु विमानानि वृत्तानि यस्राणि तथैव चतुरस्त्राणि । पुष्पावकीर्णकानि पुनरनेकविधरूपसंस्थानानि ॥ ७॥ २ धनोदधिप्रतिष्ठानानि सुरभवनानि भवंति द्वयोः कल्पयोः । त्रियु वायुप्रतिष्ठानानि तदुभयप्रतिष्टितानि त्रिपु ॥१॥ ततः परमुपरितनानि आकाशान्तरपतिहितानि सर्वाणि ।।
RSSCRACT
ABERucatunintamaमिन
wwwjagalan
~301~