________________
आगम
(०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [३], उद्देशक [३], मूलं [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
वृत्तिः
[१८०]
दीप अनुक्रम [१९३]
श्रीस्थाना-|गाङ्गभङ्गी, दृष्टिचान्तिर्वेपथुश्चारतिश्च ॥१॥" इति, 'उब्वेग'ति उद्वेग-शोक मयेतश्यवनीय भविष्यतीत्येकं, तथा स्थानसूत्र- मातुरोज:-आर्तवं पितुः शुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनं तयोः-ओजःशुकयोरुभयं-द्वयं तदुभयं तच्चकाध्ययन तत्संसृष्टं च, संश्लिष्टं चेति या, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य
उद्देशः३ गर्भवासकालस्य प्रथमता तत्प्रथमता तस्यां, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्यः-अभ्यवहार्यो भविष्यतीति द्वितीयं, सू०१८० हैं तथा कलमलो-जठरद्रव्यसमूहः स एव जम्बाला-कईमो यस्यां सा तथा तस्याम् अत एवाशुचिकायां उद्वेजनीयायां-18
उद्वेगकारियां भीमायो-भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयः, अत्र गाथे भवतः-"देवावि देवलोए दिव्वाभरणाणुरंजियसरीरा । जे परिवडंति तत्तो तं दुक्खं दारुणं तेसिं ॥१॥तं सुरविमाणविभवं चिंतिय च यणं च देवलोगाओ। अइवलियं चिय जं नवि फुइ सयसक्करं हिययं ॥२॥” इति, 'इचेएही'त्यादि निगमनम् ॥ अथ देववक्तव्यतानन्तरं तदाश्रय विमानवक्तव्यतामाह-'तिसंठिए'त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानिसंस्थानानि येषां तानि त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि, 'तत्य गति तेषु मध्ये 'पुक्खरकपिणए'ति पुष्करकर्णिका-पद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, 'सर्चत इति दिक्षु 'समन्तादिति विदिक्षु 'सिंघाडगंति त्रिकोणो जलजफलविशेषः 'एकत' एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः 'अक्खाडगों चतुरस्रः
का॥१४५ देवा अपि देवलोके दिव्याभरणानुरश्तिशरीराः । यत्परिपतन्ति ततसदुःखं दायर्ग तेषाम् ॥ १॥ तं सुरविमान विभयं वितयित्वा च्यवनं च देवलोकात् । अतिबलिधं चैव हृदयं यच्छतशर्कर न स्फुटति.
XOCALYADCACADAM
~300~